Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निष्पन्द

निष्पन्द /niṣpanda/ неподвижный, недвижимый

Adj., m./n./f.

m.sg.du.pl.
Nom.niṣpandaḥniṣpandauniṣpandāḥ
Gen.niṣpandasyaniṣpandayoḥniṣpandānām
Dat.niṣpandāyaniṣpandābhyāmniṣpandebhyaḥ
Instr.niṣpandenaniṣpandābhyāmniṣpandaiḥ
Acc.niṣpandamniṣpandauniṣpandān
Abl.niṣpandātniṣpandābhyāmniṣpandebhyaḥ
Loc.niṣpandeniṣpandayoḥniṣpandeṣu
Voc.niṣpandaniṣpandauniṣpandāḥ


f.sg.du.pl.
Nom.niṣpandāniṣpandeniṣpandāḥ
Gen.niṣpandāyāḥniṣpandayoḥniṣpandānām
Dat.niṣpandāyainiṣpandābhyāmniṣpandābhyaḥ
Instr.niṣpandayāniṣpandābhyāmniṣpandābhiḥ
Acc.niṣpandāmniṣpandeniṣpandāḥ
Abl.niṣpandāyāḥniṣpandābhyāmniṣpandābhyaḥ
Loc.niṣpandāyāmniṣpandayoḥniṣpandāsu
Voc.niṣpandeniṣpandeniṣpandāḥ


n.sg.du.pl.
Nom.niṣpandamniṣpandeniṣpandāni
Gen.niṣpandasyaniṣpandayoḥniṣpandānām
Dat.niṣpandāyaniṣpandābhyāmniṣpandebhyaḥ
Instr.niṣpandenaniṣpandābhyāmniṣpandaiḥ
Acc.niṣpandamniṣpandeniṣpandāni
Abl.niṣpandātniṣpandābhyāmniṣpandebhyaḥ
Loc.niṣpandeniṣpandayoḥniṣpandeṣu
Voc.niṣpandaniṣpandeniṣpandāni





Monier-Williams Sanskrit-English Dictionary
---

  निष्पन्द [ niṣpanda ] [ niṣ-panda ]1 m. f. n. ( fr. [ nis+sp ] ; cf. Lit. Vām. v , 2 , 89) motionless , immovable Lit. MBh. Lit. R. ( also w.r. for [ niṣyanda ] )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,