Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शीतोष्ण

शीतोष्ण /śītoṣṇa/ (/śīta + uṣṇa/) dv. холодный и жаркий

Adj., m./n./f.

m.sg.du.pl.
Nom.śītoṣṇaḥśītoṣṇauśītoṣṇāḥ
Gen.śītoṣṇasyaśītoṣṇayoḥśītoṣṇānām
Dat.śītoṣṇāyaśītoṣṇābhyāmśītoṣṇebhyaḥ
Instr.śītoṣṇenaśītoṣṇābhyāmśītoṣṇaiḥ
Acc.śītoṣṇamśītoṣṇauśītoṣṇān
Abl.śītoṣṇātśītoṣṇābhyāmśītoṣṇebhyaḥ
Loc.śītoṣṇeśītoṣṇayoḥśītoṣṇeṣu
Voc.śītoṣṇaśītoṣṇauśītoṣṇāḥ


f.sg.du.pl.
Nom.śītoṣṇāśītoṣṇeśītoṣṇāḥ
Gen.śītoṣṇāyāḥśītoṣṇayoḥśītoṣṇānām
Dat.śītoṣṇāyaiśītoṣṇābhyāmśītoṣṇābhyaḥ
Instr.śītoṣṇayāśītoṣṇābhyāmśītoṣṇābhiḥ
Acc.śītoṣṇāmśītoṣṇeśītoṣṇāḥ
Abl.śītoṣṇāyāḥśītoṣṇābhyāmśītoṣṇābhyaḥ
Loc.śītoṣṇāyāmśītoṣṇayoḥśītoṣṇāsu
Voc.śītoṣṇeśītoṣṇeśītoṣṇāḥ


n.sg.du.pl.
Nom.śītoṣṇamśītoṣṇeśītoṣṇāni
Gen.śītoṣṇasyaśītoṣṇayoḥśītoṣṇānām
Dat.śītoṣṇāyaśītoṣṇābhyāmśītoṣṇebhyaḥ
Instr.śītoṣṇenaśītoṣṇābhyāmśītoṣṇaiḥ
Acc.śītoṣṇamśītoṣṇeśītoṣṇāni
Abl.śītoṣṇātśītoṣṇābhyāmśītoṣṇebhyaḥ
Loc.śītoṣṇeśītoṣṇayoḥśītoṣṇeṣu
Voc.śītoṣṇaśītoṣṇeśītoṣṇāni





Monier-Williams Sanskrit-English Dictionary
---

  शीतोष्ण [ śītoṣṇa ] [ śītoṣṇa ] m. f. n. cold and hot Lit. GṛŚrS. Lit. Kāv.

   [ śītoṣṇā ] f. N. of a female demon Lit. W. (w.r. [ śīloṣṇā ] )

   [ śītoṣṇa ] n. ( sg. or du.) cold and heat Lit. MBh. Lit. Kāv.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,