Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अतिरिक्त

अतिरिक्त /atirikta/ (pp. от अतिरिच् )
1) избыточный, слишком большой
2) отличающийся от (Аbl., o—)

Adj., m./n./f.

m.sg.du.pl.
Nom.atiriktaḥatiriktauatiriktāḥ
Gen.atiriktasyaatiriktayoḥatiriktānām
Dat.atiriktāyaatiriktābhyāmatiriktebhyaḥ
Instr.atiriktenaatiriktābhyāmatiriktaiḥ
Acc.atiriktamatiriktauatiriktān
Abl.atiriktātatiriktābhyāmatiriktebhyaḥ
Loc.atirikteatiriktayoḥatirikteṣu
Voc.atiriktaatiriktauatiriktāḥ


f.sg.du.pl.
Nom.atiriktāatirikteatiriktāḥ
Gen.atiriktāyāḥatiriktayoḥatiriktānām
Dat.atiriktāyaiatiriktābhyāmatiriktābhyaḥ
Instr.atiriktayāatiriktābhyāmatiriktābhiḥ
Acc.atiriktāmatirikteatiriktāḥ
Abl.atiriktāyāḥatiriktābhyāmatiriktābhyaḥ
Loc.atiriktāyāmatiriktayoḥatiriktāsu
Voc.atirikteatirikteatiriktāḥ


n.sg.du.pl.
Nom.atiriktamatirikteatiriktāni
Gen.atiriktasyaatiriktayoḥatiriktānām
Dat.atiriktāyaatiriktābhyāmatiriktebhyaḥ
Instr.atiriktenaatiriktābhyāmatiriktaiḥ
Acc.atiriktamatirikteatiriktāni
Abl.atiriktātatiriktābhyāmatiriktebhyaḥ
Loc.atirikteatiriktayoḥatirikteṣu
Voc.atiriktaatirikteatiriktāni





Monier-Williams Sanskrit-English Dictionary

अतिरिक्त [ atirikta ] [ áti-rikta ] m. f. n. left with or as a surplus , left apart

  redundant , unequalled

  different from with abl.)








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,