Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धीरप्रशान्त

धीरप्रशान्त /dhīra-praśānta/ dv.
1) медленный и спокойный (о голосе)
2) стойкий и непреклонный (о герое)

Adj., m./n./f.

m.sg.du.pl.
Nom.dhīrapraśāntaḥdhīrapraśāntaudhīrapraśāntāḥ
Gen.dhīrapraśāntasyadhīrapraśāntayoḥdhīrapraśāntānām
Dat.dhīrapraśāntāyadhīrapraśāntābhyāmdhīrapraśāntebhyaḥ
Instr.dhīrapraśāntenadhīrapraśāntābhyāmdhīrapraśāntaiḥ
Acc.dhīrapraśāntamdhīrapraśāntaudhīrapraśāntān
Abl.dhīrapraśāntātdhīrapraśāntābhyāmdhīrapraśāntebhyaḥ
Loc.dhīrapraśāntedhīrapraśāntayoḥdhīrapraśānteṣu
Voc.dhīrapraśāntadhīrapraśāntaudhīrapraśāntāḥ


f.sg.du.pl.
Nom.dhīrapraśāntādhīrapraśāntedhīrapraśāntāḥ
Gen.dhīrapraśāntāyāḥdhīrapraśāntayoḥdhīrapraśāntānām
Dat.dhīrapraśāntāyaidhīrapraśāntābhyāmdhīrapraśāntābhyaḥ
Instr.dhīrapraśāntayādhīrapraśāntābhyāmdhīrapraśāntābhiḥ
Acc.dhīrapraśāntāmdhīrapraśāntedhīrapraśāntāḥ
Abl.dhīrapraśāntāyāḥdhīrapraśāntābhyāmdhīrapraśāntābhyaḥ
Loc.dhīrapraśāntāyāmdhīrapraśāntayoḥdhīrapraśāntāsu
Voc.dhīrapraśāntedhīrapraśāntedhīrapraśāntāḥ


n.sg.du.pl.
Nom.dhīrapraśāntamdhīrapraśāntedhīrapraśāntāni
Gen.dhīrapraśāntasyadhīrapraśāntayoḥdhīrapraśāntānām
Dat.dhīrapraśāntāyadhīrapraśāntābhyāmdhīrapraśāntebhyaḥ
Instr.dhīrapraśāntenadhīrapraśāntābhyāmdhīrapraśāntaiḥ
Acc.dhīrapraśāntamdhīrapraśāntedhīrapraśāntāni
Abl.dhīrapraśāntātdhīrapraśāntābhyāmdhīrapraśāntebhyaḥ
Loc.dhīrapraśāntedhīrapraśāntayoḥdhīrapraśānteṣu
Voc.dhīrapraśāntadhīrapraśāntedhīrapraśāntāni





Monier-Williams Sanskrit-English Dictionary
---

  धीरप्रशान्त [ dhīrapraśānta ] [ dhīra-praśānta ] m. f. n. deep and calm ( [ -svara ] mfn. having a deep and calm voice Lit. Śak. ii , 13/14)

   constant and calm (hero) Lit. Sāh. Lit. Bhar. ( also [ °taka ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,