Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

याथातथ्य

याथातथ्य /yāthātathya/ n.
1) истина, правда
2) правильность;
Acc. [drone1]याथातथ्यम्[/drone1] , Instr. [drone1]याथातथ्येन[/drone1] см. याथातथ्यतस्

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.yāthātathyamyāthātathyeyāthātathyāni
Gen.yāthātathyasyayāthātathyayoḥyāthātathyānām
Dat.yāthātathyāyayāthātathyābhyāmyāthātathyebhyaḥ
Instr.yāthātathyenayāthātathyābhyāmyāthātathyaiḥ
Acc.yāthātathyamyāthātathyeyāthātathyāni
Abl.yāthātathyātyāthātathyābhyāmyāthātathyebhyaḥ
Loc.yāthātathyeyāthātathyayoḥyāthātathyeṣu
Voc.yāthātathyayāthātathyeyāthātathyāni



Monier-Williams Sanskrit-English Dictionary

---

  याथातथ्य [ yāthātathya ] [ yāthā-tathya ] n. ( fr. [ yathā-tatham ] ) a real state or condition , propriety , truth Lit. MBh. Lit. R. ( [ am ] ind. , or [ °yena ] ind. according to truth , in reality)

   [ yāthātathyam ] ind. , see [ yāthātathya ] , according to truth , in reality

   [ yāthātathyena ] ind. , see [ yāthātathya ] , according to truth , in reality

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,