Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

देवरत

देवरत /deva-rata/ находящий радость в боге; набожный

Adj., m./n./f.

m.sg.du.pl.
Nom.devarataḥdevarataudevaratāḥ
Gen.devaratasyadevaratayoḥdevaratānām
Dat.devaratāyadevaratābhyāmdevaratebhyaḥ
Instr.devaratenadevaratābhyāmdevarataiḥ
Acc.devaratamdevarataudevaratān
Abl.devaratātdevaratābhyāmdevaratebhyaḥ
Loc.devaratedevaratayoḥdevarateṣu
Voc.devaratadevarataudevaratāḥ


f.sg.du.pl.
Nom.devaratādevaratedevaratāḥ
Gen.devaratāyāḥdevaratayoḥdevaratānām
Dat.devaratāyaidevaratābhyāmdevaratābhyaḥ
Instr.devaratayādevaratābhyāmdevaratābhiḥ
Acc.devaratāmdevaratedevaratāḥ
Abl.devaratāyāḥdevaratābhyāmdevaratābhyaḥ
Loc.devaratāyāmdevaratayoḥdevaratāsu
Voc.devaratedevaratedevaratāḥ


n.sg.du.pl.
Nom.devaratamdevaratedevaratāni
Gen.devaratasyadevaratayoḥdevaratānām
Dat.devaratāyadevaratābhyāmdevaratebhyaḥ
Instr.devaratenadevaratābhyāmdevarataiḥ
Acc.devaratamdevaratedevaratāni
Abl.devaratātdevaratābhyāmdevaratebhyaḥ
Loc.devaratedevaratayoḥdevarateṣu
Voc.devaratadevaratedevaratāni





Monier-Williams Sanskrit-English Dictionary
---

  देवरत [ devarata ] [ devá-rata ] m. f. n. delighting in the gods , pious Lit. Pañc.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,