Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सबर्दुघा

सबर्दुघा /sabar-dughā/ легко доящаяся (о корове)

Adj., m./n./f.

m.sg.du.pl.
Nom.sabardughaḥsabardughausabardughāḥ
Gen.sabardughasyasabardughayoḥsabardughānām
Dat.sabardughāyasabardughābhyāmsabardughebhyaḥ
Instr.sabardughenasabardughābhyāmsabardughaiḥ
Acc.sabardughamsabardughausabardughān
Abl.sabardughātsabardughābhyāmsabardughebhyaḥ
Loc.sabardughesabardughayoḥsabardugheṣu
Voc.sabardughasabardughausabardughāḥ


f.sg.du.pl.
Nom.sabardughāsabardughesabardughāḥ
Gen.sabardughāyāḥsabardughayoḥsabardughānām
Dat.sabardughāyaisabardughābhyāmsabardughābhyaḥ
Instr.sabardughayāsabardughābhyāmsabardughābhiḥ
Acc.sabardughāmsabardughesabardughāḥ
Abl.sabardughāyāḥsabardughābhyāmsabardughābhyaḥ
Loc.sabardughāyāmsabardughayoḥsabardughāsu
Voc.sabardughesabardughesabardughāḥ


n.sg.du.pl.
Nom.sabardughamsabardughesabardughāni
Gen.sabardughasyasabardughayoḥsabardughānām
Dat.sabardughāyasabardughābhyāmsabardughebhyaḥ
Instr.sabardughenasabardughābhyāmsabardughaiḥ
Acc.sabardughamsabardughesabardughāni
Abl.sabardughātsabardughābhyāmsabardughebhyaḥ
Loc.sabardughesabardughayoḥsabardugheṣu
Voc.sabardughasabardughesabardughāni





Monier-Williams Sanskrit-English Dictionary

---

  सबर्दुघ [ sabardugha ] [ sabar-dúgha ] m. f. n. yielding milk or nectar Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,