Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

लूक्ष

लूक्ष /lūkṣa/
1) неровный, шероховатый
2) грубый, жёсткий
3) хриплый (о голосе)

Adj., m./n./f.

m.sg.du.pl.
Nom.lūkṣaḥlūkṣaulūkṣāḥ
Gen.lūkṣasyalūkṣayoḥlūkṣāṇām
Dat.lūkṣāyalūkṣābhyāmlūkṣebhyaḥ
Instr.lūkṣeṇalūkṣābhyāmlūkṣaiḥ
Acc.lūkṣamlūkṣaulūkṣān
Abl.lūkṣātlūkṣābhyāmlūkṣebhyaḥ
Loc.lūkṣelūkṣayoḥlūkṣeṣu
Voc.lūkṣalūkṣaulūkṣāḥ


f.sg.du.pl.
Nom.lūkṣālūkṣelūkṣāḥ
Gen.lūkṣāyāḥlūkṣayoḥlūkṣāṇām
Dat.lūkṣāyailūkṣābhyāmlūkṣābhyaḥ
Instr.lūkṣayālūkṣābhyāmlūkṣābhiḥ
Acc.lūkṣāmlūkṣelūkṣāḥ
Abl.lūkṣāyāḥlūkṣābhyāmlūkṣābhyaḥ
Loc.lūkṣāyāmlūkṣayoḥlūkṣāsu
Voc.lūkṣelūkṣelūkṣāḥ


n.sg.du.pl.
Nom.lūkṣamlūkṣelūkṣāṇi
Gen.lūkṣasyalūkṣayoḥlūkṣāṇām
Dat.lūkṣāyalūkṣābhyāmlūkṣebhyaḥ
Instr.lūkṣeṇalūkṣābhyāmlūkṣaiḥ
Acc.lūkṣamlūkṣelūkṣāṇi
Abl.lūkṣātlūkṣābhyāmlūkṣebhyaḥ
Loc.lūkṣelūkṣayoḥlūkṣeṣu
Voc.lūkṣalūkṣelūkṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

लूक्ष [ lūkṣa ] [ lūkṣá ] m. f. n. = [ rūkṣa ] , rough , harsh Lit. TS. Lit. ĀpŚr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,