Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अव्याज

अव्याज /avyā-ja/
1.
1) правдивый
2) естественный
2. m. правда

Adj., m./n./f.

m.sg.du.pl.
Nom.avyājaḥavyājauavyājāḥ
Gen.avyājasyaavyājayoḥavyājānām
Dat.avyājāyaavyājābhyāmavyājebhyaḥ
Instr.avyājenaavyājābhyāmavyājaiḥ
Acc.avyājamavyājauavyājān
Abl.avyājātavyājābhyāmavyājebhyaḥ
Loc.avyājeavyājayoḥavyājeṣu
Voc.avyājaavyājauavyājāḥ


f.sg.du.pl.
Nom.avyājāavyājeavyājāḥ
Gen.avyājāyāḥavyājayoḥavyājānām
Dat.avyājāyaiavyājābhyāmavyājābhyaḥ
Instr.avyājayāavyājābhyāmavyājābhiḥ
Acc.avyājāmavyājeavyājāḥ
Abl.avyājāyāḥavyājābhyāmavyājābhyaḥ
Loc.avyājāyāmavyājayoḥavyājāsu
Voc.avyājeavyājeavyājāḥ


n.sg.du.pl.
Nom.avyājamavyājeavyājāni
Gen.avyājasyaavyājayoḥavyājānām
Dat.avyājāyaavyājābhyāmavyājebhyaḥ
Instr.avyājenaavyājābhyāmavyājaiḥ
Acc.avyājamavyājeavyājāni
Abl.avyājātavyājābhyāmavyājebhyaḥ
Loc.avyājeavyājayoḥavyājeṣu
Voc.avyājaavyājeavyājāni




существительное, м.р.

sg.du.pl.
Nom.avyājaḥavyājauavyājāḥ
Gen.avyājasyaavyājayoḥavyājānām
Dat.avyājāyaavyājābhyāmavyājebhyaḥ
Instr.avyājenaavyājābhyāmavyājaiḥ
Acc.avyājamavyājauavyājān
Abl.avyājātavyājābhyāmavyājebhyaḥ
Loc.avyājeavyājayoḥavyājeṣu
Voc.avyājaavyājauavyājāḥ



Monier-Williams Sanskrit-English Dictionary

अव्याज [ avyāja ] [ a-vyāja ] m. " absence of fraud , simplicity " , ( only in comp.) without fraud or artifice Lit. Śak. Lit. Mālav.

[ avyāja m. f. n. not pretended or artificial Lit. Mālatīm. Lit. Rājat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,