Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बहुपुत्र

बहुपुत्र /bahu-putra/ bah. имеющий много сыновей, многодетный

Adj., m./n./f.

m.sg.du.pl.
Nom.bahuputraḥbahuputraubahuputrāḥ
Gen.bahuputrasyabahuputrayoḥbahuputrāṇām
Dat.bahuputrāyabahuputrābhyāmbahuputrebhyaḥ
Instr.bahuputreṇabahuputrābhyāmbahuputraiḥ
Acc.bahuputrambahuputraubahuputrān
Abl.bahuputrātbahuputrābhyāmbahuputrebhyaḥ
Loc.bahuputrebahuputrayoḥbahuputreṣu
Voc.bahuputrabahuputraubahuputrāḥ


f.sg.du.pl.
Nom.bahuputrābahuputrebahuputrāḥ
Gen.bahuputrāyāḥbahuputrayoḥbahuputrāṇām
Dat.bahuputrāyaibahuputrābhyāmbahuputrābhyaḥ
Instr.bahuputrayābahuputrābhyāmbahuputrābhiḥ
Acc.bahuputrāmbahuputrebahuputrāḥ
Abl.bahuputrāyāḥbahuputrābhyāmbahuputrābhyaḥ
Loc.bahuputrāyāmbahuputrayoḥbahuputrāsu
Voc.bahuputrebahuputrebahuputrāḥ


n.sg.du.pl.
Nom.bahuputrambahuputrebahuputrāṇi
Gen.bahuputrasyabahuputrayoḥbahuputrāṇām
Dat.bahuputrāyabahuputrābhyāmbahuputrebhyaḥ
Instr.bahuputreṇabahuputrābhyāmbahuputraiḥ
Acc.bahuputrambahuputrebahuputrāṇi
Abl.bahuputrātbahuputrābhyāmbahuputrebhyaḥ
Loc.bahuputrebahuputrayoḥbahuputreṣu
Voc.bahuputrabahuputrebahuputrāṇi





Monier-Williams Sanskrit-English Dictionary
---

  बहुपुत्र [ bahuputra ] [ bahú-putra ] m. f. n. one who has many sons or children Lit. MānGṛ. ( [ -tā ] f. [ -tva ] n. Lit. MW.)

   [ bahuputra ] m. Alstonia Scholaris

   N. of a Prajā-pati Lit. R. Lit. Pur.

   [ bahuputrī ] f. Asparagus Racemosus Lit. Bhpr.

   [ bahuputra ] m. Flacourtia Cataphracta Lit. L.

   N. of Durgā Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,