Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रीतिवर्धन

प्रीतिवर्धन /prīti-vardhana/ приумножающий радость — назв. четвёртого месяца индийского календаря

Adj., m./n./f.

m.sg.du.pl.
Nom.prītivardhanaḥprītivardhanauprītivardhanāḥ
Gen.prītivardhanasyaprītivardhanayoḥprītivardhanānām
Dat.prītivardhanāyaprītivardhanābhyāmprītivardhanebhyaḥ
Instr.prītivardhanenaprītivardhanābhyāmprītivardhanaiḥ
Acc.prītivardhanamprītivardhanauprītivardhanān
Abl.prītivardhanātprītivardhanābhyāmprītivardhanebhyaḥ
Loc.prītivardhaneprītivardhanayoḥprītivardhaneṣu
Voc.prītivardhanaprītivardhanauprītivardhanāḥ


f.sg.du.pl.
Nom.prītivardhanāprītivardhaneprītivardhanāḥ
Gen.prītivardhanāyāḥprītivardhanayoḥprītivardhanānām
Dat.prītivardhanāyaiprītivardhanābhyāmprītivardhanābhyaḥ
Instr.prītivardhanayāprītivardhanābhyāmprītivardhanābhiḥ
Acc.prītivardhanāmprītivardhaneprītivardhanāḥ
Abl.prītivardhanāyāḥprītivardhanābhyāmprītivardhanābhyaḥ
Loc.prītivardhanāyāmprītivardhanayoḥprītivardhanāsu
Voc.prītivardhaneprītivardhaneprītivardhanāḥ


n.sg.du.pl.
Nom.prītivardhanamprītivardhaneprītivardhanāni
Gen.prītivardhanasyaprītivardhanayoḥprītivardhanānām
Dat.prītivardhanāyaprītivardhanābhyāmprītivardhanebhyaḥ
Instr.prītivardhanenaprītivardhanābhyāmprītivardhanaiḥ
Acc.prītivardhanamprītivardhaneprītivardhanāni
Abl.prītivardhanātprītivardhanābhyāmprītivardhanebhyaḥ
Loc.prītivardhaneprītivardhanayoḥprītivardhaneṣu
Voc.prītivardhanaprītivardhaneprītivardhanāni





Monier-Williams Sanskrit-English Dictionary

---

  प्रीतिवर्धन [ prītivardhana ] [ prīti-vardhana ] m. f. n. increasing love or joy. Lit. A.

   [ prītivardhana ] m. the 4th month Lit. Sūryapr.

   N. of Vishṇu Lit. A.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,