Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वस्रीय

स्वस्रीय /svasrīya/ m. сын сестры, племянник

существительное, м.р.

sg.du.pl.
Nom.svasrīyaḥsvasrīyausvasrīyāḥ
Gen.svasrīyasyasvasrīyayoḥsvasrīyāṇām
Dat.svasrīyāyasvasrīyābhyāmsvasrīyebhyaḥ
Instr.svasrīyeṇasvasrīyābhyāmsvasrīyaiḥ
Acc.svasrīyamsvasrīyausvasrīyān
Abl.svasrīyātsvasrīyābhyāmsvasrīyebhyaḥ
Loc.svasrīyesvasrīyayoḥsvasrīyeṣu
Voc.svasrīyasvasrīyausvasrīyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 स्वस्रीय [ svasrīya ] [ svasrī́ya ] m. a sister's son , nephew Lit. TS.

  [ svasrīyā ] f. a sister's daughter , niece Lit. Mn. xi , 171.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,