Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वसुधातल

वसुधातल /vasudhā-tala/ n. поверхность земли

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vasudhātalamvasudhātalevasudhātalāni
Gen.vasudhātalasyavasudhātalayoḥvasudhātalānām
Dat.vasudhātalāyavasudhātalābhyāmvasudhātalebhyaḥ
Instr.vasudhātalenavasudhātalābhyāmvasudhātalaiḥ
Acc.vasudhātalamvasudhātalevasudhātalāni
Abl.vasudhātalātvasudhātalābhyāmvasudhātalebhyaḥ
Loc.vasudhātalevasudhātalayoḥvasudhātaleṣu
Voc.vasudhātalavasudhātalevasudhātalāni



Monier-Williams Sanskrit-English Dictionary

---

   वसुधातल [ vasudhātala ] [ vásu-dhā́--tala ] n. the surface of the earth , the earth Lit. Kāv. Lit. Kathās.

    the ground , soil Lit. VP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,