Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दक्षिणामुख

दक्षिणामुख /dakṣiṇā-mukha/ см. दक्षिणाभिमुख

Adj., m./n./f.

m.sg.du.pl.
Nom.dakṣiṇāmukhaḥdakṣiṇāmukhaudakṣiṇāmukhāḥ
Gen.dakṣiṇāmukhasyadakṣiṇāmukhayoḥdakṣiṇāmukhānām
Dat.dakṣiṇāmukhāyadakṣiṇāmukhābhyāmdakṣiṇāmukhebhyaḥ
Instr.dakṣiṇāmukhenadakṣiṇāmukhābhyāmdakṣiṇāmukhaiḥ
Acc.dakṣiṇāmukhamdakṣiṇāmukhaudakṣiṇāmukhān
Abl.dakṣiṇāmukhātdakṣiṇāmukhābhyāmdakṣiṇāmukhebhyaḥ
Loc.dakṣiṇāmukhedakṣiṇāmukhayoḥdakṣiṇāmukheṣu
Voc.dakṣiṇāmukhadakṣiṇāmukhaudakṣiṇāmukhāḥ


f.sg.du.pl.
Nom.dakṣiṇāmukhīdakṣiṇāmukhyaudakṣiṇāmukhyaḥ
Gen.dakṣiṇāmukhyāḥdakṣiṇāmukhyoḥdakṣiṇāmukhīnām
Dat.dakṣiṇāmukhyaidakṣiṇāmukhībhyāmdakṣiṇāmukhībhyaḥ
Instr.dakṣiṇāmukhyādakṣiṇāmukhībhyāmdakṣiṇāmukhībhiḥ
Acc.dakṣiṇāmukhīmdakṣiṇāmukhyaudakṣiṇāmukhīḥ
Abl.dakṣiṇāmukhyāḥdakṣiṇāmukhībhyāmdakṣiṇāmukhībhyaḥ
Loc.dakṣiṇāmukhyāmdakṣiṇāmukhyoḥdakṣiṇāmukhīṣu
Voc.dakṣiṇāmukhidakṣiṇāmukhyaudakṣiṇāmukhyaḥ


n.sg.du.pl.
Nom.dakṣiṇāmukhamdakṣiṇāmukhedakṣiṇāmukhāni
Gen.dakṣiṇāmukhasyadakṣiṇāmukhayoḥdakṣiṇāmukhānām
Dat.dakṣiṇāmukhāyadakṣiṇāmukhābhyāmdakṣiṇāmukhebhyaḥ
Instr.dakṣiṇāmukhenadakṣiṇāmukhābhyāmdakṣiṇāmukhaiḥ
Acc.dakṣiṇāmukhamdakṣiṇāmukhedakṣiṇāmukhāni
Abl.dakṣiṇāmukhātdakṣiṇāmukhābhyāmdakṣiṇāmukhebhyaḥ
Loc.dakṣiṇāmukhedakṣiṇāmukhayoḥdakṣiṇāmukheṣu
Voc.dakṣiṇāmukhadakṣiṇāmukhedakṣiṇāmukhāni





Monier-Williams Sanskrit-English Dictionary

---

  दक्षिणामुख [ dakṣiṇāmukha ] [ dakṣiṇā-mukha ] m. f. n. standing with the face to the right or south Lit. ŚāṅkhŚr. Lit. KātyŚr. Lit. Lāṭy. Lit. ĀśvGṛ. Lit. Mn. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,