Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अजीत

अजीत /ajīta/ целый, невредимый

Adj., m./n./f.

m.sg.du.pl.
Nom.ajītaḥajītauajītāḥ
Gen.ajītasyaajītayoḥajītānām
Dat.ajītāyaajītābhyāmajītebhyaḥ
Instr.ajītenaajītābhyāmajītaiḥ
Acc.ajītamajītauajītān
Abl.ajītātajītābhyāmajītebhyaḥ
Loc.ajīteajītayoḥajīteṣu
Voc.ajītaajītauajītāḥ


f.sg.du.pl.
Nom.ajītāajīteajītāḥ
Gen.ajītāyāḥajītayoḥajītānām
Dat.ajītāyaiajītābhyāmajītābhyaḥ
Instr.ajītayāajītābhyāmajītābhiḥ
Acc.ajītāmajīteajītāḥ
Abl.ajītāyāḥajītābhyāmajītābhyaḥ
Loc.ajītāyāmajītayoḥajītāsu
Voc.ajīteajīteajītāḥ


n.sg.du.pl.
Nom.ajītamajīteajītāni
Gen.ajītasyaajītayoḥajītānām
Dat.ajītāyaajītābhyāmajītebhyaḥ
Instr.ajītenaajītābhyāmajītaiḥ
Acc.ajītamajīteajītāni
Abl.ajītātajītābhyāmajītebhyaḥ
Loc.ajīteajītayoḥajīteṣu
Voc.ajītaajīteajītāni





Monier-Williams Sanskrit-English Dictionary
अजीत [ ajīta ] [ á-jīta ] m. f. n. (√ [ jyā ] , usually [ jina ] ) , not faded , not faint Lit. AV. Lit. TS. ,





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,