Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिमान्त

हिमान्त /himānta/ (/hima + anta/) m. см. हिमात्यय

существительное, м.р.

sg.du.pl.
Nom.himāntaḥhimāntauhimāntāḥ
Gen.himāntasyahimāntayoḥhimāntānām
Dat.himāntāyahimāntābhyāmhimāntebhyaḥ
Instr.himāntenahimāntābhyāmhimāntaiḥ
Acc.himāntamhimāntauhimāntān
Abl.himāntāthimāntābhyāmhimāntebhyaḥ
Loc.himāntehimāntayoḥhimānteṣu
Voc.himāntahimāntauhimāntāḥ



Monier-Williams Sanskrit-English Dictionary

---

  हिमान्त [ himānta ] [ himānta ] m. end of the cold season Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,