Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूर्वान्त

पूर्वान्त /pūrvānta/ (/pūrva + anta/) m.
1) конец предшествующего слова
2) предшествование

существительное, м.р.

sg.du.pl.
Nom.pūrvāntaḥpūrvāntaupūrvāntāḥ
Gen.pūrvāntasyapūrvāntayoḥpūrvāntānām
Dat.pūrvāntāyapūrvāntābhyāmpūrvāntebhyaḥ
Instr.pūrvāntenapūrvāntābhyāmpūrvāntaiḥ
Acc.pūrvāntampūrvāntaupūrvāntān
Abl.pūrvāntātpūrvāntābhyāmpūrvāntebhyaḥ
Loc.pūrvāntepūrvāntayoḥpūrvānteṣu
Voc.pūrvāntapūrvāntaupūrvāntāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पूर्वान्त [ pūrvānta ] [ pūrvānta ] m. (in gram.) the end of a preceding word

   anticipation (= [ pūrvakoti ] ) Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,