Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महानुभाव

महानुभाव /mahānubhāva/ (/mahā + anub-hāva/) bah.
1) влиятельный
2) благородный

Adj., m./n./f.

m.sg.du.pl.
Nom.mahānubhāvaḥmahānubhāvaumahānubhāvāḥ
Gen.mahānubhāvasyamahānubhāvayoḥmahānubhāvānām
Dat.mahānubhāvāyamahānubhāvābhyāmmahānubhāvebhyaḥ
Instr.mahānubhāvenamahānubhāvābhyāmmahānubhāvaiḥ
Acc.mahānubhāvammahānubhāvaumahānubhāvān
Abl.mahānubhāvātmahānubhāvābhyāmmahānubhāvebhyaḥ
Loc.mahānubhāvemahānubhāvayoḥmahānubhāveṣu
Voc.mahānubhāvamahānubhāvaumahānubhāvāḥ


f.sg.du.pl.
Nom.mahānubhāvāmahānubhāvemahānubhāvāḥ
Gen.mahānubhāvāyāḥmahānubhāvayoḥmahānubhāvānām
Dat.mahānubhāvāyaimahānubhāvābhyāmmahānubhāvābhyaḥ
Instr.mahānubhāvayāmahānubhāvābhyāmmahānubhāvābhiḥ
Acc.mahānubhāvāmmahānubhāvemahānubhāvāḥ
Abl.mahānubhāvāyāḥmahānubhāvābhyāmmahānubhāvābhyaḥ
Loc.mahānubhāvāyāmmahānubhāvayoḥmahānubhāvāsu
Voc.mahānubhāvemahānubhāvemahānubhāvāḥ


n.sg.du.pl.
Nom.mahānubhāvammahānubhāvemahānubhāvāni
Gen.mahānubhāvasyamahānubhāvayoḥmahānubhāvānām
Dat.mahānubhāvāyamahānubhāvābhyāmmahānubhāvebhyaḥ
Instr.mahānubhāvenamahānubhāvābhyāmmahānubhāvaiḥ
Acc.mahānubhāvammahānubhāvemahānubhāvāni
Abl.mahānubhāvātmahānubhāvābhyāmmahānubhāvebhyaḥ
Loc.mahānubhāvemahānubhāvayoḥmahānubhāveṣu
Voc.mahānubhāvamahānubhāvemahānubhāvāni





Monier-Williams Sanskrit-English Dictionary

---

  महानुभाव [ mahānubhāva ] [ mahā́nubhāva ] m. f. n. ( [ °hān° ] ) of great might , mighty Lit. MBh. Lit. R. Lit. Pañcat.

   high-minded , noble-mighty , generous Lit. Ratnâv. Lit. Kād.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,