Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भद्रासन

भद्रासन /bhadrāsana/ (/bhadra + āsana/) n.
1) трон
2) поза восседания (у аскетов)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhadrāsanambhadrāsanebhadrāsanāni
Gen.bhadrāsanasyabhadrāsanayoḥbhadrāsanānām
Dat.bhadrāsanāyabhadrāsanābhyāmbhadrāsanebhyaḥ
Instr.bhadrāsanenabhadrāsanābhyāmbhadrāsanaiḥ
Acc.bhadrāsanambhadrāsanebhadrāsanāni
Abl.bhadrāsanātbhadrāsanābhyāmbhadrāsanebhyaḥ
Loc.bhadrāsanebhadrāsanayoḥbhadrāsaneṣu
Voc.bhadrāsanabhadrāsanebhadrāsanāni



Monier-Williams Sanskrit-English Dictionary
---

  भद्रासन [ bhadrāsana ] [ bhadrāsana ] n. a splendid seat , throne Lit. Yājñ. Lit. MBh.

   a partic. posture of a devotee during meditation Lit. Sarvad.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,