Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

घोषण

घोषण /ghoṣaṇa/
1. звучащий
2. n. объявление, оповещение

Adj., m./n./f.

m.sg.du.pl.
Nom.ghoṣaṇaḥghoṣaṇaughoṣaṇāḥ
Gen.ghoṣaṇasyaghoṣaṇayoḥghoṣaṇānām
Dat.ghoṣaṇāyaghoṣaṇābhyāmghoṣaṇebhyaḥ
Instr.ghoṣaṇenaghoṣaṇābhyāmghoṣaṇaiḥ
Acc.ghoṣaṇamghoṣaṇaughoṣaṇān
Abl.ghoṣaṇātghoṣaṇābhyāmghoṣaṇebhyaḥ
Loc.ghoṣaṇeghoṣaṇayoḥghoṣaṇeṣu
Voc.ghoṣaṇaghoṣaṇaughoṣaṇāḥ


f.sg.du.pl.
Nom.ghoṣaṇāghoṣaṇeghoṣaṇāḥ
Gen.ghoṣaṇāyāḥghoṣaṇayoḥghoṣaṇānām
Dat.ghoṣaṇāyaighoṣaṇābhyāmghoṣaṇābhyaḥ
Instr.ghoṣaṇayāghoṣaṇābhyāmghoṣaṇābhiḥ
Acc.ghoṣaṇāmghoṣaṇeghoṣaṇāḥ
Abl.ghoṣaṇāyāḥghoṣaṇābhyāmghoṣaṇābhyaḥ
Loc.ghoṣaṇāyāmghoṣaṇayoḥghoṣaṇāsu
Voc.ghoṣaṇeghoṣaṇeghoṣaṇāḥ


n.sg.du.pl.
Nom.ghoṣaṇamghoṣaṇeghoṣaṇāni
Gen.ghoṣaṇasyaghoṣaṇayoḥghoṣaṇānām
Dat.ghoṣaṇāyaghoṣaṇābhyāmghoṣaṇebhyaḥ
Instr.ghoṣaṇenaghoṣaṇābhyāmghoṣaṇaiḥ
Acc.ghoṣaṇamghoṣaṇeghoṣaṇāni
Abl.ghoṣaṇātghoṣaṇābhyāmghoṣaṇebhyaḥ
Loc.ghoṣaṇeghoṣaṇayoḥghoṣaṇeṣu
Voc.ghoṣaṇaghoṣaṇeghoṣaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ghoṣaṇamghoṣaṇeghoṣaṇāni
Gen.ghoṣaṇasyaghoṣaṇayoḥghoṣaṇānām
Dat.ghoṣaṇāyaghoṣaṇābhyāmghoṣaṇebhyaḥ
Instr.ghoṣaṇenaghoṣaṇābhyāmghoṣaṇaiḥ
Acc.ghoṣaṇamghoṣaṇeghoṣaṇāni
Abl.ghoṣaṇātghoṣaṇābhyāmghoṣaṇebhyaḥ
Loc.ghoṣaṇeghoṣaṇayoḥghoṣaṇeṣu
Voc.ghoṣaṇaghoṣaṇeghoṣaṇāni



Monier-Williams Sanskrit-English Dictionary
---

 घोषण [ ghoṣaṇa ] [ ghoṣaṇa m. f. n. sounding Lit. BhP. iv , 5 , 6

  [ ghoṣaṇa n. proclaiming aloud , public announcement Lit. R. v , 58 , 18 Lit. Hit. (v.l.)

  (ifc. Lit. Ragh. xii , 72)

  [ ghoṣaṇā f. id. Lit. Mṛicch. x , 12 and 25 Lit. Pañcat. Lit. Daś. Lit. Kathās.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,