Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निष्ण

निष्ण /niṣṇa/
1) умный; знающий
2) умелый, искусный в чём-л. (—о)

Adj., m./n./f.

m.sg.du.pl.
Nom.niṣṇaḥniṣṇauniṣṇāḥ
Gen.niṣṇasyaniṣṇayoḥniṣṇānām
Dat.niṣṇāyaniṣṇābhyāmniṣṇebhyaḥ
Instr.niṣṇenaniṣṇābhyāmniṣṇaiḥ
Acc.niṣṇamniṣṇauniṣṇān
Abl.niṣṇātniṣṇābhyāmniṣṇebhyaḥ
Loc.niṣṇeniṣṇayoḥniṣṇeṣu
Voc.niṣṇaniṣṇauniṣṇāḥ


f.sg.du.pl.
Nom.niṣṇāniṣṇeniṣṇāḥ
Gen.niṣṇāyāḥniṣṇayoḥniṣṇānām
Dat.niṣṇāyainiṣṇābhyāmniṣṇābhyaḥ
Instr.niṣṇayāniṣṇābhyāmniṣṇābhiḥ
Acc.niṣṇāmniṣṇeniṣṇāḥ
Abl.niṣṇāyāḥniṣṇābhyāmniṣṇābhyaḥ
Loc.niṣṇāyāmniṣṇayoḥniṣṇāsu
Voc.niṣṇeniṣṇeniṣṇāḥ


n.sg.du.pl.
Nom.niṣṇamniṣṇeniṣṇāni
Gen.niṣṇasyaniṣṇayoḥniṣṇānām
Dat.niṣṇāyaniṣṇābhyāmniṣṇebhyaḥ
Instr.niṣṇenaniṣṇābhyāmniṣṇaiḥ
Acc.niṣṇamniṣṇeniṣṇāni
Abl.niṣṇātniṣṇābhyāmniṣṇebhyaḥ
Loc.niṣṇeniṣṇayoḥniṣṇeṣu
Voc.niṣṇaniṣṇeniṣṇāni





Monier-Williams Sanskrit-English Dictionary
---

  निष्ण [ niṣṇa ] [ ni-ṣṇa ] m. f. n. clever , skilful , versed or experienced in (comp.) Lit. Bhaṭṭ. ( cf. [ ni-śna ] , [ nadī-ṣṇa ] , and next) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,