Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मितभुज्

मितभुज् /mita-bhuj/ см. मितभुक्त

Adj., m./n./f.

m.sg.du.pl.
Nom.mitabhukmitabhujaumitabhujaḥ
Gen.mitabhujaḥmitabhujoḥmitabhujām
Dat.mitabhujemitabhugbhyāmmitabhugbhyaḥ
Instr.mitabhujāmitabhugbhyāmmitabhugbhiḥ
Acc.mitabhujammitabhujaumitabhujaḥ
Abl.mitabhujaḥmitabhugbhyāmmitabhugbhyaḥ
Loc.mitabhujimitabhujoḥmitabhukṣu
Voc.mitabhukmitabhujaumitabhujaḥ


f.sg.du.pl.
Nom.mitabhujāmitabhujemitabhujāḥ
Gen.mitabhujāyāḥmitabhujayoḥmitabhujānām
Dat.mitabhujāyaimitabhujābhyāmmitabhujābhyaḥ
Instr.mitabhujayāmitabhujābhyāmmitabhujābhiḥ
Acc.mitabhujāmmitabhujemitabhujāḥ
Abl.mitabhujāyāḥmitabhujābhyāmmitabhujābhyaḥ
Loc.mitabhujāyāmmitabhujayoḥmitabhujāsu
Voc.mitabhujemitabhujemitabhujāḥ


n.sg.du.pl.
Nom.mitabhukmitabhujīmitabhuñji
Gen.mitabhujaḥmitabhujoḥmitabhujām
Dat.mitabhujemitabhugbhyāmmitabhugbhyaḥ
Instr.mitabhujāmitabhugbhyāmmitabhugbhiḥ
Acc.mitabhukmitabhujīmitabhuñji
Abl.mitabhujaḥmitabhugbhyāmmitabhugbhyaḥ
Loc.mitabhujimitabhujoḥmitabhukṣu
Voc.mitabhukmitabhujīmitabhuñji





Monier-Williams Sanskrit-English Dictionary

---

  मितभुज् [ mitabhuj ] [ mita-bhuj ] ( Lit. Mn. Lit. Yājñ.) m. f. n. eating sparingly , moderate in diet.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,