Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वासस्थ

स्वासस्थ /svāsastha/ (/su + āsa + stha/)
1) сидящий на удобном месте
2) предлагающий или представляющий удобное место

Adj., m./n./f.

m.sg.du.pl.
Nom.svāsasthaḥsvāsasthausvāsasthāḥ
Gen.svāsasthasyasvāsasthayoḥsvāsasthānām
Dat.svāsasthāyasvāsasthābhyāmsvāsasthebhyaḥ
Instr.svāsasthenasvāsasthābhyāmsvāsasthaiḥ
Acc.svāsasthamsvāsasthausvāsasthān
Abl.svāsasthātsvāsasthābhyāmsvāsasthebhyaḥ
Loc.svāsasthesvāsasthayoḥsvāsastheṣu
Voc.svāsasthasvāsasthausvāsasthāḥ


f.sg.du.pl.
Nom.svāsasthāsvāsasthesvāsasthāḥ
Gen.svāsasthāyāḥsvāsasthayoḥsvāsasthānām
Dat.svāsasthāyaisvāsasthābhyāmsvāsasthābhyaḥ
Instr.svāsasthayāsvāsasthābhyāmsvāsasthābhiḥ
Acc.svāsasthāmsvāsasthesvāsasthāḥ
Abl.svāsasthāyāḥsvāsasthābhyāmsvāsasthābhyaḥ
Loc.svāsasthāyāmsvāsasthayoḥsvāsasthāsu
Voc.svāsasthesvāsasthesvāsasthāḥ


n.sg.du.pl.
Nom.svāsasthamsvāsasthesvāsasthāni
Gen.svāsasthasyasvāsasthayoḥsvāsasthānām
Dat.svāsasthāyasvāsasthābhyāmsvāsasthebhyaḥ
Instr.svāsasthenasvāsasthābhyāmsvāsasthaiḥ
Acc.svāsasthamsvāsasthesvāsasthāni
Abl.svāsasthātsvāsasthābhyāmsvāsasthebhyaḥ
Loc.svāsasthesvāsasthayoḥsvāsastheṣu
Voc.svāsasthasvāsasthesvāsasthāni





Monier-Williams Sanskrit-English Dictionary

---

 स्वासस्थ [ svāsastha ] [ sv-āsa-sthá ] m. f. n. sitting on a good seat Lit. RV. Lit. TS.

  offering or supplying a good seat Lit. VS. Lit. ŚBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,