Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पौर्णमास

पौर्णमास /paurṇamāsa/
1. относящийся к полнолунию
2. m., n. жертвоприношение в полнолуние
3. n. день полнолуния

Adj., m./n./f.

m.sg.du.pl.
Nom.paurṇamāsaḥpaurṇamāsaupaurṇamāsāḥ
Gen.paurṇamāsasyapaurṇamāsayoḥpaurṇamāsānām
Dat.paurṇamāsāyapaurṇamāsābhyāmpaurṇamāsebhyaḥ
Instr.paurṇamāsenapaurṇamāsābhyāmpaurṇamāsaiḥ
Acc.paurṇamāsampaurṇamāsaupaurṇamāsān
Abl.paurṇamāsātpaurṇamāsābhyāmpaurṇamāsebhyaḥ
Loc.paurṇamāsepaurṇamāsayoḥpaurṇamāseṣu
Voc.paurṇamāsapaurṇamāsaupaurṇamāsāḥ


f.sg.du.pl.
Nom.paurṇamāsīpaurṇamāsyaupaurṇamāsyaḥ
Gen.paurṇamāsyāḥpaurṇamāsyoḥpaurṇamāsīnām
Dat.paurṇamāsyaipaurṇamāsībhyāmpaurṇamāsībhyaḥ
Instr.paurṇamāsyāpaurṇamāsībhyāmpaurṇamāsībhiḥ
Acc.paurṇamāsīmpaurṇamāsyaupaurṇamāsīḥ
Abl.paurṇamāsyāḥpaurṇamāsībhyāmpaurṇamāsībhyaḥ
Loc.paurṇamāsyāmpaurṇamāsyoḥpaurṇamāsīṣu
Voc.paurṇamāsipaurṇamāsyaupaurṇamāsyaḥ


n.sg.du.pl.
Nom.paurṇamāsampaurṇamāsepaurṇamāsāni
Gen.paurṇamāsasyapaurṇamāsayoḥpaurṇamāsānām
Dat.paurṇamāsāyapaurṇamāsābhyāmpaurṇamāsebhyaḥ
Instr.paurṇamāsenapaurṇamāsābhyāmpaurṇamāsaiḥ
Acc.paurṇamāsampaurṇamāsepaurṇamāsāni
Abl.paurṇamāsātpaurṇamāsābhyāmpaurṇamāsebhyaḥ
Loc.paurṇamāsepaurṇamāsayoḥpaurṇamāseṣu
Voc.paurṇamāsapaurṇamāsepaurṇamāsāni




существительное, м.р.

sg.du.pl.
Nom.paurṇamāsaḥpaurṇamāsaupaurṇamāsāḥ
Gen.paurṇamāsasyapaurṇamāsayoḥpaurṇamāsānām
Dat.paurṇamāsāyapaurṇamāsābhyāmpaurṇamāsebhyaḥ
Instr.paurṇamāsenapaurṇamāsābhyāmpaurṇamāsaiḥ
Acc.paurṇamāsampaurṇamāsaupaurṇamāsān
Abl.paurṇamāsātpaurṇamāsābhyāmpaurṇamāsebhyaḥ
Loc.paurṇamāsepaurṇamāsayoḥpaurṇamāseṣu
Voc.paurṇamāsapaurṇamāsaupaurṇamāsāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.paurṇamāsampaurṇamāsepaurṇamāsāni
Gen.paurṇamāsasyapaurṇamāsayoḥpaurṇamāsānām
Dat.paurṇamāsāyapaurṇamāsābhyāmpaurṇamāsebhyaḥ
Instr.paurṇamāsenapaurṇamāsābhyāmpaurṇamāsaiḥ
Acc.paurṇamāsampaurṇamāsepaurṇamāsāni
Abl.paurṇamāsātpaurṇamāsābhyāmpaurṇamāsebhyaḥ
Loc.paurṇamāsepaurṇamāsayoḥpaurṇamāseṣu
Voc.paurṇamāsapaurṇamāsepaurṇamāsāni



Monier-Williams Sanskrit-English Dictionary
---

  पौर्णमास [ paurṇamāsa ] [ paurṇa-māsá ] m. f. n. relating to the full moon , usual or customary at full moon , having the full moon Lit. ŚBr.

   [ paurṇamāsa ] m. n. full moon sacrifice Lit. AV. ( [ -dharma ] m. the duty or rule of the full moon sacrifice Lit. KātyŚr. ; [ -vat ] ind. like (at) the full moon sacrifice Lit. ib. ; [ -sthālī-pāka-prayoga ] m. [ °seṣṭi ] f. and [ °seṣṭi-prayoga ] , m. N. of works.)

   m. patr. of a man Lit. Saṃskārak.

   of a son of Marīci and Sambhūti Lit. Pur.

   of a prince of the Āndhra dynasty Lit. ib.

   n. a day of full moon Lit. GṛŚrS. Lit. MBh.

   [ paurṇamāsī ] f. a day or night of full moon

   f. ( [ °sy-adhikaraṇa ] n. N. of wk.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,