Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नानात्व

नानात्व /nānātva/ n.
1) различие
2) многообразие
3) особенность

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nānātvamnānātvenānātvāni
Gen.nānātvasyanānātvayoḥnānātvānām
Dat.nānātvāyanānātvābhyāmnānātvebhyaḥ
Instr.nānātvenanānātvābhyāmnānātvaiḥ
Acc.nānātvamnānātvenānātvāni
Abl.nānātvātnānātvābhyāmnānātvebhyaḥ
Loc.nānātvenānātvayoḥnānātveṣu
Voc.nānātvanānātvenānātvāni



Monier-Williams Sanskrit-English Dictionary

---

  नानात्व [ nānātva ] [ nā́nā-tva ] n. difference , variety , manifoldness Lit. Br. Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,