Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पाञ्चनद

पाञ्चनद /pāñcanada/
1. распространённый в Пенджабе (стране пяти рек)
2. m.
1) правитель Пенджаба
2) pl. пенджабцы

Adj., m./n./f.

m.sg.du.pl.
Nom.pāñcanadaḥpāñcanadaupāñcanadāḥ
Gen.pāñcanadasyapāñcanadayoḥpāñcanadānām
Dat.pāñcanadāyapāñcanadābhyāmpāñcanadebhyaḥ
Instr.pāñcanadenapāñcanadābhyāmpāñcanadaiḥ
Acc.pāñcanadampāñcanadaupāñcanadān
Abl.pāñcanadātpāñcanadābhyāmpāñcanadebhyaḥ
Loc.pāñcanadepāñcanadayoḥpāñcanadeṣu
Voc.pāñcanadapāñcanadaupāñcanadāḥ


f.sg.du.pl.
Nom.pāñcanadīpāñcanadyaupāñcanadyaḥ
Gen.pāñcanadyāḥpāñcanadyoḥpāñcanadīnām
Dat.pāñcanadyaipāñcanadībhyāmpāñcanadībhyaḥ
Instr.pāñcanadyāpāñcanadībhyāmpāñcanadībhiḥ
Acc.pāñcanadīmpāñcanadyaupāñcanadīḥ
Abl.pāñcanadyāḥpāñcanadībhyāmpāñcanadībhyaḥ
Loc.pāñcanadyāmpāñcanadyoḥpāñcanadīṣu
Voc.pāñcanadipāñcanadyaupāñcanadyaḥ


n.sg.du.pl.
Nom.pāñcanadampāñcanadepāñcanadāni
Gen.pāñcanadasyapāñcanadayoḥpāñcanadānām
Dat.pāñcanadāyapāñcanadābhyāmpāñcanadebhyaḥ
Instr.pāñcanadenapāñcanadābhyāmpāñcanadaiḥ
Acc.pāñcanadampāñcanadepāñcanadāni
Abl.pāñcanadātpāñcanadābhyāmpāñcanadebhyaḥ
Loc.pāñcanadepāñcanadayoḥpāñcanadeṣu
Voc.pāñcanadapāñcanadepāñcanadāni




существительное, м.р.

sg.du.pl.
Nom.pāñcanadaḥpāñcanadaupāñcanadāḥ
Gen.pāñcanadasyapāñcanadayoḥpāñcanadānām
Dat.pāñcanadāyapāñcanadābhyāmpāñcanadebhyaḥ
Instr.pāñcanadenapāñcanadābhyāmpāñcanadaiḥ
Acc.pāñcanadampāñcanadaupāñcanadān
Abl.pāñcanadātpāñcanadābhyāmpāñcanadebhyaḥ
Loc.pāñcanadepāñcanadayoḥpāñcanadeṣu
Voc.pāñcanadapāñcanadaupāñcanadāḥ



Monier-Williams Sanskrit-English Dictionary
---

  पाञ्चनद [ pāñcanada ] [ pāñca-nada ] m. f. n. relating to or prevailing in the Pañjāb Lit. MBh.

   [ pāñcanada ] m. a prince of the Pañjāb Lit. Var.

   m. pl. the inhabitants of the Pañjāb Lit. MBh. Lit. Var.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,