Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

°सद्

°सद् /-sad/
1) сидящий на
2) живущий в

Adj., m./n./f.

m.sg.du.pl.
Nom.satsadausadaḥ
Gen.sadaḥsadoḥsadām
Dat.sadesadbhyāmsadbhyaḥ
Instr.sadāsadbhyāmsadbhiḥ
Acc.sadamsadausadaḥ
Abl.sadaḥsadbhyāmsadbhyaḥ
Loc.sadisadoḥsatsu
Voc.satsadausadaḥ


f.sg.du.pl.
Nom.sadāsadesadāḥ
Gen.sadāyāḥsadayoḥsadānām
Dat.sadāyaisadābhyāmsadābhyaḥ
Instr.sadayāsadābhyāmsadābhiḥ
Acc.sadāmsadesadāḥ
Abl.sadāyāḥsadābhyāmsadābhyaḥ
Loc.sadāyāmsadayoḥsadāsu
Voc.sadesadesadāḥ


n.sg.du.pl.
Nom.satsadīsandi
Gen.sadaḥsadoḥsadām
Dat.sadesadbhyāmsadbhyaḥ
Instr.sadāsadbhyāmsadbhiḥ
Acc.satsadīsandi
Abl.sadaḥsadbhyāmsadbhyaḥ
Loc.sadisadoḥsatsu
Voc.satsadīsandi





Monier-Williams Sanskrit-English Dictionary
---

 सद् [ sad ] [ sád ]3 m. f. n. ( mostly ifc. ; for 1. see p. 1137 , col. 1) sitting or dwelling in ( cf. [ adma- ] , [ antarikṣa- ] , [ apsu-sad ] )

  [ sad ] covering (the female) Lit. AV. ( 1332,3 )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,