Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विशोषण

विशोषण /viśoṣaṇa/
1. иссушающий
2. n. высушивание

Adj., m./n./f.

m.sg.du.pl.
Nom.viśoṣaṇaḥviśoṣaṇauviśoṣaṇāḥ
Gen.viśoṣaṇasyaviśoṣaṇayoḥviśoṣaṇānām
Dat.viśoṣaṇāyaviśoṣaṇābhyāmviśoṣaṇebhyaḥ
Instr.viśoṣaṇenaviśoṣaṇābhyāmviśoṣaṇaiḥ
Acc.viśoṣaṇamviśoṣaṇauviśoṣaṇān
Abl.viśoṣaṇātviśoṣaṇābhyāmviśoṣaṇebhyaḥ
Loc.viśoṣaṇeviśoṣaṇayoḥviśoṣaṇeṣu
Voc.viśoṣaṇaviśoṣaṇauviśoṣaṇāḥ


f.sg.du.pl.
Nom.viśoṣaṇāviśoṣaṇeviśoṣaṇāḥ
Gen.viśoṣaṇāyāḥviśoṣaṇayoḥviśoṣaṇānām
Dat.viśoṣaṇāyaiviśoṣaṇābhyāmviśoṣaṇābhyaḥ
Instr.viśoṣaṇayāviśoṣaṇābhyāmviśoṣaṇābhiḥ
Acc.viśoṣaṇāmviśoṣaṇeviśoṣaṇāḥ
Abl.viśoṣaṇāyāḥviśoṣaṇābhyāmviśoṣaṇābhyaḥ
Loc.viśoṣaṇāyāmviśoṣaṇayoḥviśoṣaṇāsu
Voc.viśoṣaṇeviśoṣaṇeviśoṣaṇāḥ


n.sg.du.pl.
Nom.viśoṣaṇamviśoṣaṇeviśoṣaṇāni
Gen.viśoṣaṇasyaviśoṣaṇayoḥviśoṣaṇānām
Dat.viśoṣaṇāyaviśoṣaṇābhyāmviśoṣaṇebhyaḥ
Instr.viśoṣaṇenaviśoṣaṇābhyāmviśoṣaṇaiḥ
Acc.viśoṣaṇamviśoṣaṇeviśoṣaṇāni
Abl.viśoṣaṇātviśoṣaṇābhyāmviśoṣaṇebhyaḥ
Loc.viśoṣaṇeviśoṣaṇayoḥviśoṣaṇeṣu
Voc.viśoṣaṇaviśoṣaṇeviśoṣaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.viśoṣaṇamviśoṣaṇeviśoṣaṇāni
Gen.viśoṣaṇasyaviśoṣaṇayoḥviśoṣaṇānām
Dat.viśoṣaṇāyaviśoṣaṇābhyāmviśoṣaṇebhyaḥ
Instr.viśoṣaṇenaviśoṣaṇābhyāmviśoṣaṇaiḥ
Acc.viśoṣaṇamviśoṣaṇeviśoṣaṇāni
Abl.viśoṣaṇātviśoṣaṇābhyāmviśoṣaṇebhyaḥ
Loc.viśoṣaṇeviśoṣaṇayoḥviśoṣaṇeṣu
Voc.viśoṣaṇaviśoṣaṇeviśoṣaṇāni



Monier-Williams Sanskrit-English Dictionary
---

  विशोषण [ viśoṣaṇa ] [ vi-śoṣaṇa ] m. f. n. drying , desiccative Lit. MBh. Lit. Bh.

   healing ( a wound ; cf. [ vraṇa-viś ] )

   [ viśoṣaṇa ] n. the act of drying up , desiccation Lit. Rājat. Lit. Suśr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,