Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विद्योत

विद्योत /vidyota/
1. сверкающий
2. m.
1) блеск
2) вспышка

Adj., m./n./f.

m.sg.du.pl.
Nom.vidyotaḥvidyotauvidyotāḥ
Gen.vidyotasyavidyotayoḥvidyotānām
Dat.vidyotāyavidyotābhyāmvidyotebhyaḥ
Instr.vidyotenavidyotābhyāmvidyotaiḥ
Acc.vidyotamvidyotauvidyotān
Abl.vidyotātvidyotābhyāmvidyotebhyaḥ
Loc.vidyotevidyotayoḥvidyoteṣu
Voc.vidyotavidyotauvidyotāḥ


f.sg.du.pl.
Nom.vidyotāvidyotevidyotāḥ
Gen.vidyotāyāḥvidyotayoḥvidyotānām
Dat.vidyotāyaividyotābhyāmvidyotābhyaḥ
Instr.vidyotayāvidyotābhyāmvidyotābhiḥ
Acc.vidyotāmvidyotevidyotāḥ
Abl.vidyotāyāḥvidyotābhyāmvidyotābhyaḥ
Loc.vidyotāyāmvidyotayoḥvidyotāsu
Voc.vidyotevidyotevidyotāḥ


n.sg.du.pl.
Nom.vidyotamvidyotevidyotāni
Gen.vidyotasyavidyotayoḥvidyotānām
Dat.vidyotāyavidyotābhyāmvidyotebhyaḥ
Instr.vidyotenavidyotābhyāmvidyotaiḥ
Acc.vidyotamvidyotevidyotāni
Abl.vidyotātvidyotābhyāmvidyotebhyaḥ
Loc.vidyotevidyotayoḥvidyoteṣu
Voc.vidyotavidyotevidyotāni





Monier-Williams Sanskrit-English Dictionary

---

 विद्योत [ vidyota ] [ vi-dyota ] m. f. n. flashing , glittering Lit. BhP.

  [ vidyota ] m. a flash of light , lightning Lit. Hariv.

  N. of a son of Dharma and Lambā (father of Stanayitnu , " the Thunder " ) Lit. BhP.

  [ vidyotā ] f. N. of an Apsaras Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,