Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पन्य

पन्य /panya/
1) удивительный
2) похвальный

Adj., m./n./f.

m.sg.du.pl.
Nom.panyaḥpanyaupanyāḥ
Gen.panyasyapanyayoḥpanyānām
Dat.panyāyapanyābhyāmpanyebhyaḥ
Instr.panyenapanyābhyāmpanyaiḥ
Acc.panyampanyaupanyān
Abl.panyātpanyābhyāmpanyebhyaḥ
Loc.panyepanyayoḥpanyeṣu
Voc.panyapanyaupanyāḥ


f.sg.du.pl.
Nom.panyāpanyepanyāḥ
Gen.panyāyāḥpanyayoḥpanyānām
Dat.panyāyaipanyābhyāmpanyābhyaḥ
Instr.panyayāpanyābhyāmpanyābhiḥ
Acc.panyāmpanyepanyāḥ
Abl.panyāyāḥpanyābhyāmpanyābhyaḥ
Loc.panyāyāmpanyayoḥpanyāsu
Voc.panyepanyepanyāḥ


n.sg.du.pl.
Nom.panyampanyepanyāni
Gen.panyasyapanyayoḥpanyānām
Dat.panyāyapanyābhyāmpanyebhyaḥ
Instr.panyenapanyābhyāmpanyaiḥ
Acc.panyampanyepanyāni
Abl.panyātpanyābhyāmpanyebhyaḥ
Loc.panyepanyayoḥpanyeṣu
Voc.panyapanyepanyāni





Monier-Williams Sanskrit-English Dictionary
---

 पन्य [ panya ] [ pánya ] m. f. n. astonishing , glorious. Lit. ib. ( superl. [ -tama ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,