Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थानासेध

स्थानासेध /sthānāsedha/ (/sthāna + āsedha/) m.
1) домашний арест; ограничение передвижения
2) высылка

существительное, м.р.

sg.du.pl.
Nom.sthānāsedhaḥsthānāsedhausthānāsedhāḥ
Gen.sthānāsedhasyasthānāsedhayoḥsthānāsedhānām
Dat.sthānāsedhāyasthānāsedhābhyāmsthānāsedhebhyaḥ
Instr.sthānāsedhenasthānāsedhābhyāmsthānāsedhaiḥ
Acc.sthānāsedhamsthānāsedhausthānāsedhān
Abl.sthānāsedhātsthānāsedhābhyāmsthānāsedhebhyaḥ
Loc.sthānāsedhesthānāsedhayoḥsthānāsedheṣu
Voc.sthānāsedhasthānāsedhausthānāsedhāḥ



Monier-Williams Sanskrit-English Dictionary
---

  स्थानासेध [ sthānāsedha ] [ sthānāsedha ] m. confinement to a place , local or personal arrest Lit. Yājñ. Sch.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,