Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राजतरङ्गिणी

राजतरङ्गिणी /rāja-taraṅgiṇī/ f. назв. исторической поэмы о кашмирских царях

sg.du.pl.
Nom.rājataraṅgiṇīrājataraṅgiṇyaurājataraṅgiṇyaḥ
Gen.rājataraṅgiṇyāḥrājataraṅgiṇyoḥrājataraṅgiṇīnām
Dat.rājataraṅgiṇyairājataraṅgiṇībhyāmrājataraṅgiṇībhyaḥ
Instr.rājataraṅgiṇyārājataraṅgiṇībhyāmrājataraṅgiṇībhiḥ
Acc.rājataraṅgiṇīmrājataraṅgiṇyaurājataraṅgiṇīḥ
Abl.rājataraṅgiṇyāḥrājataraṅgiṇībhyāmrājataraṅgiṇībhyaḥ
Loc.rājataraṅgiṇyāmrājataraṅgiṇyoḥrājataraṅgiṇīṣu
Voc.rājataraṅgiṇirājataraṅgiṇyaurājataraṅgiṇyaḥ



Monier-Williams Sanskrit-English Dictionary

  राजतरंगिणी [ rājataraṃgiṇī ] [ rāja-taraṃgiṇī ] f. " stream (i.e. continuous history) of kings " , N. of a celebrated history of the kings of Kaśmīra or Cashmere by Kalhaṇa (written A.D. 1148) and of some other chronicles of that country

   N. of a woman Lit. Vās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,