Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हितवचन

हितवचन /hita-vacana/ n. добрый совет

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.hitavacanamhitavacanehitavacanāni
Gen.hitavacanasyahitavacanayoḥhitavacanānām
Dat.hitavacanāyahitavacanābhyāmhitavacanebhyaḥ
Instr.hitavacanenahitavacanābhyāmhitavacanaiḥ
Acc.hitavacanamhitavacanehitavacanāni
Abl.hitavacanāthitavacanābhyāmhitavacanebhyaḥ
Loc.hitavacanehitavacanayoḥhitavacaneṣu
Voc.hitavacanahitavacanehitavacanāni



Monier-Williams Sanskrit-English Dictionary

---

  हितवचन [ hitavacana ] [ hitá-vacana ] n. friendly advice , good counsel Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,