Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आनृशंस्य

आनृशंस्य /ānṛśaṁsya/
1. благосклонный
2. n.
1) благосклонность
2) сострадание, милосердие

Adj., m./n./f.

m.sg.du.pl.
Nom.ānṛśaṃsyaḥānṛśaṃsyauānṛśaṃsyāḥ
Gen.ānṛśaṃsyasyaānṛśaṃsyayoḥānṛśaṃsyānām
Dat.ānṛśaṃsyāyaānṛśaṃsyābhyāmānṛśaṃsyebhyaḥ
Instr.ānṛśaṃsyenaānṛśaṃsyābhyāmānṛśaṃsyaiḥ
Acc.ānṛśaṃsyamānṛśaṃsyauānṛśaṃsyān
Abl.ānṛśaṃsyātānṛśaṃsyābhyāmānṛśaṃsyebhyaḥ
Loc.ānṛśaṃsyeānṛśaṃsyayoḥānṛśaṃsyeṣu
Voc.ānṛśaṃsyaānṛśaṃsyauānṛśaṃsyāḥ


f.sg.du.pl.
Nom.ānṛśaṃsyāānṛśaṃsyeānṛśaṃsyāḥ
Gen.ānṛśaṃsyāyāḥānṛśaṃsyayoḥānṛśaṃsyānām
Dat.ānṛśaṃsyāyaiānṛśaṃsyābhyāmānṛśaṃsyābhyaḥ
Instr.ānṛśaṃsyayāānṛśaṃsyābhyāmānṛśaṃsyābhiḥ
Acc.ānṛśaṃsyāmānṛśaṃsyeānṛśaṃsyāḥ
Abl.ānṛśaṃsyāyāḥānṛśaṃsyābhyāmānṛśaṃsyābhyaḥ
Loc.ānṛśaṃsyāyāmānṛśaṃsyayoḥānṛśaṃsyāsu
Voc.ānṛśaṃsyeānṛśaṃsyeānṛśaṃsyāḥ


n.sg.du.pl.
Nom.ānṛśaṃsyamānṛśaṃsyeānṛśaṃsyāni
Gen.ānṛśaṃsyasyaānṛśaṃsyayoḥānṛśaṃsyānām
Dat.ānṛśaṃsyāyaānṛśaṃsyābhyāmānṛśaṃsyebhyaḥ
Instr.ānṛśaṃsyenaānṛśaṃsyābhyāmānṛśaṃsyaiḥ
Acc.ānṛśaṃsyamānṛśaṃsyeānṛśaṃsyāni
Abl.ānṛśaṃsyātānṛśaṃsyābhyāmānṛśaṃsyebhyaḥ
Loc.ānṛśaṃsyeānṛśaṃsyayoḥānṛśaṃsyeṣu
Voc.ānṛśaṃsyaānṛśaṃsyeānṛśaṃsyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ānṛśaṃsyamānṛśaṃsyeānṛśaṃsyāni
Gen.ānṛśaṃsyasyaānṛśaṃsyayoḥānṛśaṃsyānām
Dat.ānṛśaṃsyāyaānṛśaṃsyābhyāmānṛśaṃsyebhyaḥ
Instr.ānṛśaṃsyenaānṛśaṃsyābhyāmānṛśaṃsyaiḥ
Acc.ānṛśaṃsyamānṛśaṃsyeānṛśaṃsyāni
Abl.ānṛśaṃsyātānṛśaṃsyābhyāmānṛśaṃsyebhyaḥ
Loc.ānṛśaṃsyeānṛśaṃsyayoḥānṛśaṃsyeṣu
Voc.ānṛśaṃsyaānṛśaṃsyeānṛśaṃsyāni



Monier-Williams Sanskrit-English Dictionary

 आनृशंस्य [ ānṛśaṃsya ] [ ānṛśaṃsya m. f. n. merciful , mild , kind Lit. MBh.

  [ ānṛśaṃsya n. absence of cruelty or harm , kindness , mercy , compassion , benevolence Lit. MBh. Lit. Mn. Lit. Āp.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,