Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पौष्ण

पौष्ण /pauṣṇa/
1) посвященный Пушану ; см. पुषन् ;
2) относящийся к солнцу

Adj., m./n./f.

m.sg.du.pl.
Nom.pauṣṇaḥpauṣṇaupauṣṇāḥ
Gen.pauṣṇasyapauṣṇayoḥpauṣṇānām
Dat.pauṣṇāyapauṣṇābhyāmpauṣṇebhyaḥ
Instr.pauṣṇenapauṣṇābhyāmpauṣṇaiḥ
Acc.pauṣṇampauṣṇaupauṣṇān
Abl.pauṣṇātpauṣṇābhyāmpauṣṇebhyaḥ
Loc.pauṣṇepauṣṇayoḥpauṣṇeṣu
Voc.pauṣṇapauṣṇaupauṣṇāḥ


f.sg.du.pl.
Nom.pauṣṇīpauṣṇyaupauṣṇyaḥ
Gen.pauṣṇyāḥpauṣṇyoḥpauṣṇīnām
Dat.pauṣṇyaipauṣṇībhyāmpauṣṇībhyaḥ
Instr.pauṣṇyāpauṣṇībhyāmpauṣṇībhiḥ
Acc.pauṣṇīmpauṣṇyaupauṣṇīḥ
Abl.pauṣṇyāḥpauṣṇībhyāmpauṣṇībhyaḥ
Loc.pauṣṇyāmpauṣṇyoḥpauṣṇīṣu
Voc.pauṣṇipauṣṇyaupauṣṇyaḥ


n.sg.du.pl.
Nom.pauṣṇampauṣṇepauṣṇāni
Gen.pauṣṇasyapauṣṇayoḥpauṣṇānām
Dat.pauṣṇāyapauṣṇābhyāmpauṣṇebhyaḥ
Instr.pauṣṇenapauṣṇābhyāmpauṣṇaiḥ
Acc.pauṣṇampauṣṇepauṣṇāni
Abl.pauṣṇātpauṣṇābhyāmpauṣṇebhyaḥ
Loc.pauṣṇepauṣṇayoḥpauṣṇeṣu
Voc.pauṣṇapauṣṇepauṣṇāni





Monier-Williams Sanskrit-English Dictionary

---

पौष्ण [ pauṣṇa ] [ pauṣṇa ] m. f. n. ( fr. [ pūṣan ] ) belonging or relating or sacred to Pūshan Lit. VS. Lit. TS. Lit. Br. Lit. ŚrS.

relating to the sun Lit. Jyot.

[ pauṣṇa ] n. the Nakshatra Revatī Lit. Var. (w.r. [ °ṇya ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,