Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूर्णेन्दुवदन

पूर्णेन्दुवदन /pūrṇendu-vadana/ (/pūrṇa + indu.../) bah. луноликий

Adj., m./n./f.

m.sg.du.pl.
Nom.pūrṇenduvadanaḥpūrṇenduvadanaupūrṇenduvadanāḥ
Gen.pūrṇenduvadanasyapūrṇenduvadanayoḥpūrṇenduvadanānām
Dat.pūrṇenduvadanāyapūrṇenduvadanābhyāmpūrṇenduvadanebhyaḥ
Instr.pūrṇenduvadanenapūrṇenduvadanābhyāmpūrṇenduvadanaiḥ
Acc.pūrṇenduvadanampūrṇenduvadanaupūrṇenduvadanān
Abl.pūrṇenduvadanātpūrṇenduvadanābhyāmpūrṇenduvadanebhyaḥ
Loc.pūrṇenduvadanepūrṇenduvadanayoḥpūrṇenduvadaneṣu
Voc.pūrṇenduvadanapūrṇenduvadanaupūrṇenduvadanāḥ


f.sg.du.pl.
Nom.pūrṇenduvadanāpūrṇenduvadanepūrṇenduvadanāḥ
Gen.pūrṇenduvadanāyāḥpūrṇenduvadanayoḥpūrṇenduvadanānām
Dat.pūrṇenduvadanāyaipūrṇenduvadanābhyāmpūrṇenduvadanābhyaḥ
Instr.pūrṇenduvadanayāpūrṇenduvadanābhyāmpūrṇenduvadanābhiḥ
Acc.pūrṇenduvadanāmpūrṇenduvadanepūrṇenduvadanāḥ
Abl.pūrṇenduvadanāyāḥpūrṇenduvadanābhyāmpūrṇenduvadanābhyaḥ
Loc.pūrṇenduvadanāyāmpūrṇenduvadanayoḥpūrṇenduvadanāsu
Voc.pūrṇenduvadanepūrṇenduvadanepūrṇenduvadanāḥ


n.sg.du.pl.
Nom.pūrṇenduvadanampūrṇenduvadanepūrṇenduvadanāni
Gen.pūrṇenduvadanasyapūrṇenduvadanayoḥpūrṇenduvadanānām
Dat.pūrṇenduvadanāyapūrṇenduvadanābhyāmpūrṇenduvadanebhyaḥ
Instr.pūrṇenduvadanenapūrṇenduvadanābhyāmpūrṇenduvadanaiḥ
Acc.pūrṇenduvadanampūrṇenduvadanepūrṇenduvadanāni
Abl.pūrṇenduvadanātpūrṇenduvadanābhyāmpūrṇenduvadanebhyaḥ
Loc.pūrṇenduvadanepūrṇenduvadanayoḥpūrṇenduvadaneṣu
Voc.pūrṇenduvadanapūrṇenduvadanepūrṇenduvadanāni





Monier-Williams Sanskrit-English Dictionary

---

   पूर्णेन्दुवदन [ pūrṇenduvadana ] [ pūrṇendu--vadana ] m. f. n. having a face like a full moon Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,