Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रत्यक्ष

प्रत्यक्ष /pratyakṣa/
1.
1) заметный
2) очевидный
3) доступный восприятию
2. n.
1) ясность, отчётливость
2) доступность восприятию
3) надзор; забота о ком-л. (Gen. );
(-о), Acc. [drone1]प्रत्यक्षम्[/drone1], Instr. [drone1]प्रत्यक्षेण[/drone1], Abl. [drone1]प्रत्यक्षाद्[/drone1] , Loc. [drone1]प्रत्यक्षे[/drone1] adv. a) очевидно, явно б) перед глазами

Adj., m./n./f.

m.sg.du.pl.
Nom.pratyakṣaḥpratyakṣaupratyakṣāḥ
Gen.pratyakṣasyapratyakṣayoḥpratyakṣāṇām
Dat.pratyakṣāyapratyakṣābhyāmpratyakṣebhyaḥ
Instr.pratyakṣeṇapratyakṣābhyāmpratyakṣaiḥ
Acc.pratyakṣampratyakṣaupratyakṣān
Abl.pratyakṣātpratyakṣābhyāmpratyakṣebhyaḥ
Loc.pratyakṣepratyakṣayoḥpratyakṣeṣu
Voc.pratyakṣapratyakṣaupratyakṣāḥ


f.sg.du.pl.
Nom.pratyakṣāpratyakṣepratyakṣāḥ
Gen.pratyakṣāyāḥpratyakṣayoḥpratyakṣāṇām
Dat.pratyakṣāyaipratyakṣābhyāmpratyakṣābhyaḥ
Instr.pratyakṣayāpratyakṣābhyāmpratyakṣābhiḥ
Acc.pratyakṣāmpratyakṣepratyakṣāḥ
Abl.pratyakṣāyāḥpratyakṣābhyāmpratyakṣābhyaḥ
Loc.pratyakṣāyāmpratyakṣayoḥpratyakṣāsu
Voc.pratyakṣepratyakṣepratyakṣāḥ


n.sg.du.pl.
Nom.pratyakṣampratyakṣepratyakṣāṇi
Gen.pratyakṣasyapratyakṣayoḥpratyakṣāṇām
Dat.pratyakṣāyapratyakṣābhyāmpratyakṣebhyaḥ
Instr.pratyakṣeṇapratyakṣābhyāmpratyakṣaiḥ
Acc.pratyakṣampratyakṣepratyakṣāṇi
Abl.pratyakṣātpratyakṣābhyāmpratyakṣebhyaḥ
Loc.pratyakṣepratyakṣayoḥpratyakṣeṣu
Voc.pratyakṣapratyakṣepratyakṣāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pratyakṣampratyakṣepratyakṣāṇi
Gen.pratyakṣasyapratyakṣayoḥpratyakṣāṇām
Dat.pratyakṣāyapratyakṣābhyāmpratyakṣebhyaḥ
Instr.pratyakṣeṇapratyakṣābhyāmpratyakṣaiḥ
Acc.pratyakṣampratyakṣepratyakṣāṇi
Abl.pratyakṣātpratyakṣābhyāmpratyakṣebhyaḥ
Loc.pratyakṣepratyakṣayoḥpratyakṣeṣu
Voc.pratyakṣapratyakṣepratyakṣāṇi



Monier-Williams Sanskrit-English Dictionary
---

प्रत्यक्ष [ pratyakṣa ] [ praty-akṣa ] m. f. n. present before the eyes , visible , perceptible ( opp. to [ paro'kṣa ] q.v.) Lit. Up. Lit. MBh.

clear , distinct , manifest , direct , immediate , actual , real Lit. ŚBr.

keeping in view , discerning ( with gen.) Lit. MBh.

[ pratyakṣa ] n. ocular evidence , direct perception , apprehension by the senses ( in Nyāya one of the 4 Pramāṇas or modes of proof. cf. [ pramāṇa ] )

superintendence of , care for (gen.) Lit. Mn. ix , 27

( in rhet.) a kind of style descriptive of impressions derived from the senses Lit. Kuval.

[ pratyakṣam ] ind. ( also [ °kṣa ] ibc.) before the eyes , in the sight or presence of (gen. or comp.) , clearly , explicitly , directly , personally Lit. AV.

[ pratyakṣāt ] ind. explicitly , actually , really Lit. Br.

[ pratyakṣeṇa ] ind. before the eyes , visibly , publicly , expressly , directly Lit. Lāṭy. Lit. MBh. Lit. MārkP.

[ pratyakṣe ] ind. before one's face , publicly Lit. Pañcat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,