Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शात्रव

शात्रव /śātrava/
1. вражеский; враждебный
2. m. враг

Adj., m./n./f.

m.sg.du.pl.
Nom.śātravaḥśātravauśātravāḥ
Gen.śātravasyaśātravayoḥśātravāṇām
Dat.śātravāyaśātravābhyāmśātravebhyaḥ
Instr.śātraveṇaśātravābhyāmśātravaiḥ
Acc.śātravamśātravauśātravān
Abl.śātravātśātravābhyāmśātravebhyaḥ
Loc.śātraveśātravayoḥśātraveṣu
Voc.śātravaśātravauśātravāḥ


f.sg.du.pl.
Nom.śātravīśātravyauśātravyaḥ
Gen.śātravyāḥśātravyoḥśātravīṇām
Dat.śātravyaiśātravībhyāmśātravībhyaḥ
Instr.śātravyāśātravībhyāmśātravībhiḥ
Acc.śātravīmśātravyauśātravīḥ
Abl.śātravyāḥśātravībhyāmśātravībhyaḥ
Loc.śātravyāmśātravyoḥśātravīṣu
Voc.śātraviśātravyauśātravyaḥ


n.sg.du.pl.
Nom.śātravamśātraveśātravāṇi
Gen.śātravasyaśātravayoḥśātravāṇām
Dat.śātravāyaśātravābhyāmśātravebhyaḥ
Instr.śātraveṇaśātravābhyāmśātravaiḥ
Acc.śātravamśātraveśātravāṇi
Abl.śātravātśātravābhyāmśātravebhyaḥ
Loc.śātraveśātravayoḥśātraveṣu
Voc.śātravaśātraveśātravāṇi




существительное, м.р.

sg.du.pl.
Nom.śātravaḥśātravauśātravāḥ
Gen.śātravasyaśātravayoḥśātravāṇām
Dat.śātravāyaśātravābhyāmśātravebhyaḥ
Instr.śātraveṇaśātravābhyāmśātravaiḥ
Acc.śātravamśātravauśātravān
Abl.śātravātśātravābhyāmśātravebhyaḥ
Loc.śātraveśātravayoḥśātraveṣu
Voc.śātravaśātravauśātravāḥ



Monier-Williams Sanskrit-English Dictionary

---

शात्रव [ śātrava ] [ śātrava ] m. f. n. ( fr. [ śatru ] ) belonging to an enemy , hostile , inimical Lit. R. Lit. Ragh.

[ śātrava ] m. an enemy Lit. MBh. Lit. Kāv.

n. enmity , hostility Lit. L.

a multitude of enemies Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,