Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पक्वेष्टका

पक्वेष्टका /pakveṣṭakā/ (/pakva + iṣṭakā/) f. обожжённый кирпич

sg.du.pl.
Nom.pakveṣṭakāpakveṣṭakepakveṣṭakāḥ
Gen.pakveṣṭakāyāḥpakveṣṭakayoḥpakveṣṭakānām
Dat.pakveṣṭakāyaipakveṣṭakābhyāmpakveṣṭakābhyaḥ
Instr.pakveṣṭakayāpakveṣṭakābhyāmpakveṣṭakābhiḥ
Acc.pakveṣṭakāmpakveṣṭakepakveṣṭakāḥ
Abl.pakveṣṭakāyāḥpakveṣṭakābhyāmpakveṣṭakābhyaḥ
Loc.pakveṣṭakāyāmpakveṣṭakayoḥpakveṣṭakāsu
Voc.pakveṣṭakepakveṣṭakepakveṣṭakāḥ



Monier-Williams Sanskrit-English Dictionary
---

  पक्वेष्टका [ pakveṣṭakā ] [ pakveṣṭakā ] f. a burnt or baked brick Lit. Var.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,