Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तमस

तमस /tamasa/
1. тёмный; серого цвета
2. n. (-о) см. तमस् 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.tamasaḥtamasautamasāḥ
Gen.tamasasyatamasayoḥtamasānām
Dat.tamasāyatamasābhyāmtamasebhyaḥ
Instr.tamasenatamasābhyāmtamasaiḥ
Acc.tamasamtamasautamasān
Abl.tamasāttamasābhyāmtamasebhyaḥ
Loc.tamasetamasayoḥtamaseṣu
Voc.tamasatamasautamasāḥ


f.sg.du.pl.
Nom.tamasātamasetamasāḥ
Gen.tamasāyāḥtamasayoḥtamasānām
Dat.tamasāyaitamasābhyāmtamasābhyaḥ
Instr.tamasayātamasābhyāmtamasābhiḥ
Acc.tamasāmtamasetamasāḥ
Abl.tamasāyāḥtamasābhyāmtamasābhyaḥ
Loc.tamasāyāmtamasayoḥtamasāsu
Voc.tamasetamasetamasāḥ


n.sg.du.pl.
Nom.tamasamtamasetamasāni
Gen.tamasasyatamasayoḥtamasānām
Dat.tamasāyatamasābhyāmtamasebhyaḥ
Instr.tamasenatamasābhyāmtamasaiḥ
Acc.tamasamtamasetamasāni
Abl.tamasāttamasābhyāmtamasebhyaḥ
Loc.tamasetamasayoḥtamaseṣu
Voc.tamasatamasetamasāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tamasamtamasetamasāni
Gen.tamasasyatamasayoḥtamasānām
Dat.tamasāyatamasābhyāmtamasebhyaḥ
Instr.tamasenatamasābhyāmtamasaiḥ
Acc.tamasamtamasetamasāni
Abl.tamasāttamasābhyāmtamasebhyaḥ
Loc.tamasetamasayoḥtamaseṣu
Voc.tamasatamasetamasāni



Monier-Williams Sanskrit-English Dictionary
---

 तमस [ tamasa ] [ tamasá ] m. f. n. dark-coloured Lit. AV. xi , 9 , 22

  [ tamasa ] m. darkness Lit. Uṇ. Sch. a well Lit. Uṇvṛ.

  n. ifc. for [ °mas ] , " darkness " see [ andha- ] , [ °dhā- ] , [ ava- ] , [ vi- ] , [ saṃ- ]

  a city Lit. Uṇvṛ.

  [ tamasā ] f. N. of a river (falling into the Ganges below Pratishṭhāna) Lit. MBh. iii , 14231 ; vi , 338 Lit. Hariv. 12828 Lit. R. if. ; iv , 40 , 24 Lit. Ragh. ix , 16.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,