Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एकरात्र

एकरात्र /eka-rātra/
1. m. церемония (длящаяся одну ночь)
2. n. одна ночь

существительное, м.р.

sg.du.pl.
Nom.ekarātraḥekarātrauekarātrāḥ
Gen.ekarātrasyaekarātrayoḥekarātrāṇām
Dat.ekarātrāyaekarātrābhyāmekarātrebhyaḥ
Instr.ekarātreṇaekarātrābhyāmekarātraiḥ
Acc.ekarātramekarātrauekarātrān
Abl.ekarātrātekarātrābhyāmekarātrebhyaḥ
Loc.ekarātreekarātrayoḥekarātreṣu
Voc.ekarātraekarātrauekarātrāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ekarātramekarātreekarātrāṇi
Gen.ekarātrasyaekarātrayoḥekarātrāṇām
Dat.ekarātrāyaekarātrābhyāmekarātrebhyaḥ
Instr.ekarātreṇaekarātrābhyāmekarātraiḥ
Acc.ekarātramekarātreekarātrāṇi
Abl.ekarātrātekarātrābhyāmekarātrebhyaḥ
Loc.ekarātreekarātrayoḥekarātreṣu
Voc.ekarātraekarātreekarātrāṇi



Monier-Williams Sanskrit-English Dictionary

  एकरात्र [ ekarātra ] [ éka-rātra ] n. duration of one night , one night , one day and night Lit. PārGṛ. Lit. Mn. iii , 102 ,

   [ ekarātra m. a particular observance or festival Lit. AV. xi , 7 , 10 Lit. MBh. xiii

   mfn. during one night.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,