Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शङ्खान्तर

शङ्खान्तर /śaṅkhāntara/ (/śaṅkha + antara/) n. лоб (букв. промежуток между висками)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śaṅkhāntaramśaṅkhāntareśaṅkhāntarāṇi
Gen.śaṅkhāntarasyaśaṅkhāntarayoḥśaṅkhāntarāṇām
Dat.śaṅkhāntarāyaśaṅkhāntarābhyāmśaṅkhāntarebhyaḥ
Instr.śaṅkhāntareṇaśaṅkhāntarābhyāmśaṅkhāntaraiḥ
Acc.śaṅkhāntaramśaṅkhāntareśaṅkhāntarāṇi
Abl.śaṅkhāntarātśaṅkhāntarābhyāmśaṅkhāntarebhyaḥ
Loc.śaṅkhāntareśaṅkhāntarayoḥśaṅkhāntareṣu
Voc.śaṅkhāntaraśaṅkhāntareśaṅkhāntarāṇi



Monier-Williams Sanskrit-English Dictionary

  शङ्खान्तर [ śaṅkhāntara ] [ śaṅkhāntara n. " the space between the temples " , the forehead







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,