Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वसन्तश्री

वसन्तश्री /vasanta-śrī/ f. прелесть весны

sg.du.pl.
Nom.vasantaśrīḥvasantaśriyauvasantaśriyaḥ
Gen.vasantaśriyāḥ, vasantaśriyaḥvasantaśriyoḥvasantaśrīṇām, vasantaśriyām
Dat.vasantaśriyai, vasantaśriyevasantaśrībhyāmvasantaśrībhyaḥ
Instr.vasantaśriyāvasantaśrībhyāmvasantaśrībhiḥ
Acc.vasantaśriyamvasantaśriyauvasantaśriyaḥ
Abl.vasantaśriyāḥ, vasantaśriyaḥvasantaśrībhyāmvasantaśrībhyaḥ
Loc.vasantaśriyi, vasantaśriyāmvasantaśriyoḥvasantaśrīṣu
Voc.vasantaśrīḥvasantaśriyauvasantaśriyaḥ



Monier-Williams Sanskrit-English Dictionary

---

  वसन्तश्री [ vasantaśrī ] [ vasantá-śrī ] f. the pomp or beauty of spring Lit. Kāvyâd.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,