Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ध्वान

ध्वान /dhvāna/ m.
1) жужжание
2) бурчание, бормотание
3) звук, тон

существительное, м.р.

sg.du.pl.
Nom.dhvānaḥdhvānaudhvānāḥ
Gen.dhvānasyadhvānayoḥdhvānānām
Dat.dhvānāyadhvānābhyāmdhvānebhyaḥ
Instr.dhvānenadhvānābhyāmdhvānaiḥ
Acc.dhvānamdhvānaudhvānān
Abl.dhvānātdhvānābhyāmdhvānebhyaḥ
Loc.dhvānedhvānayoḥdhvāneṣu
Voc.dhvānadhvānaudhvānāḥ



Monier-Williams Sanskrit-English Dictionary
---

ध्वान [ dhvāna ] [ dhvāna ] m. (√ 2. [ dhvan ] ) humming , murmuring ( one of the 7 kinds of speech or [ vācaḥ sthānāni ] , a degree louder than [ upāṃśu ] , q.v.) Lit. TPrat.

any sound or tone Lit. Rājat. Lit. Kathās. ( cf. [ prati- ] ) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,