Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नित्ययौवना

नित्ययौवना /nitya-yauvanā/
1) f. от नित्ययौवन ;
2) nom. pr. эпитет Драупади; см. द्रौपदी

sg.du.pl.
Nom.nityayauvanānityayauvanenityayauvanāḥ
Gen.nityayauvanāyāḥnityayauvanayoḥnityayauvanānām
Dat.nityayauvanāyainityayauvanābhyāmnityayauvanābhyaḥ
Instr.nityayauvanayānityayauvanābhyāmnityayauvanābhiḥ
Acc.nityayauvanāmnityayauvanenityayauvanāḥ
Abl.nityayauvanāyāḥnityayauvanābhyāmnityayauvanābhyaḥ
Loc.nityayauvanāyāmnityayauvanayoḥnityayauvanāsu
Voc.nityayauvanenityayauvanenityayauvanāḥ



Monier-Williams Sanskrit-English Dictionary

---

  नित्ययौवन [ nityayauvana ] [ ní tya-yauvana ] m. f. n. always young

   [ nityayauvanā ] f. N. of Draupadī

   [ nityayauvana ] n. perpetual youth Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,