Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वद

सर्वद /sarva-da/
1) дарящий всё
2) жертвующий всем

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvadaḥsarvadausarvadāḥ
Gen.sarvadasyasarvadayoḥsarvadānām
Dat.sarvadāyasarvadābhyāmsarvadebhyaḥ
Instr.sarvadenasarvadābhyāmsarvadaiḥ
Acc.sarvadamsarvadausarvadān
Abl.sarvadātsarvadābhyāmsarvadebhyaḥ
Loc.sarvadesarvadayoḥsarvadeṣu
Voc.sarvadasarvadausarvadāḥ


f.sg.du.pl.
Nom.sarvadāsarvadesarvadāḥ
Gen.sarvadāyāḥsarvadayoḥsarvadānām
Dat.sarvadāyaisarvadābhyāmsarvadābhyaḥ
Instr.sarvadayāsarvadābhyāmsarvadābhiḥ
Acc.sarvadāmsarvadesarvadāḥ
Abl.sarvadāyāḥsarvadābhyāmsarvadābhyaḥ
Loc.sarvadāyāmsarvadayoḥsarvadāsu
Voc.sarvadesarvadesarvadāḥ


n.sg.du.pl.
Nom.sarvadamsarvadesarvadāni
Gen.sarvadasyasarvadayoḥsarvadānām
Dat.sarvadāyasarvadābhyāmsarvadebhyaḥ
Instr.sarvadenasarvadābhyāmsarvadaiḥ
Acc.sarvadamsarvadesarvadāni
Abl.sarvadātsarvadābhyāmsarvadebhyaḥ
Loc.sarvadesarvadayoḥsarvadeṣu
Voc.sarvadasarvadesarvadāni





Monier-Williams Sanskrit-English Dictionary
---

  सर्वद [ sarvada ] [ sárva-da ] m. f. n. all-bestowing Lit. Siṃhâs. Lit. Kuval. Lit. Pañcar.

   [ sarvada ] m. N. of Śiva Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,