Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आयत

आयत /āyata/ (pp. от आयम् ) длинный, растянутый

Adj., m./n./f.

m.sg.du.pl.
Nom.āyataḥāyatauāyatāḥ
Gen.āyatasyaāyatayoḥāyatānām
Dat.āyatāyaāyatābhyāmāyatebhyaḥ
Instr.āyatenaāyatābhyāmāyataiḥ
Acc.āyatamāyatauāyatān
Abl.āyatātāyatābhyāmāyatebhyaḥ
Loc.āyateāyatayoḥāyateṣu
Voc.āyataāyatauāyatāḥ


f.sg.du.pl.
Nom.āyatāāyateāyatāḥ
Gen.āyatāyāḥāyatayoḥāyatānām
Dat.āyatāyaiāyatābhyāmāyatābhyaḥ
Instr.āyatayāāyatābhyāmāyatābhiḥ
Acc.āyatāmāyateāyatāḥ
Abl.āyatāyāḥāyatābhyāmāyatābhyaḥ
Loc.āyatāyāmāyatayoḥāyatāsu
Voc.āyateāyateāyatāḥ


n.sg.du.pl.
Nom.āyatamāyateāyatāni
Gen.āyatasyaāyatayoḥāyatānām
Dat.āyatāyaāyatābhyāmāyatebhyaḥ
Instr.āyatenaāyatābhyāmāyataiḥ
Acc.āyatamāyateāyatāni
Abl.āyatātāyatābhyāmāyatebhyaḥ
Loc.āyateāyatayoḥāyateṣu
Voc.āyataāyateāyatāni





Monier-Williams Sanskrit-English Dictionary

 आयत [ āyata ] [ ā-yata ] m. f. n. stretched , lengthened , put on (as an arrow)

  stretching , extending , extended , spread over

  directed towards , aiming at

  extended , long , future Lit. MBh. Lit. R. Lit. Suśr. Lit. Ragh. Lit. Śiś. Lit. Kir.

  [ āyata m. an oblong figure (in geometry)

  [ āyatā f. a particular interval (in music)

  [ āyatam ] ind. without delay , on the spot , quickly Lit. ŚBr.

  [ āyatayā ] ind. without delay , on the spot , quickly Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,