Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भरतवाक्य

भरतवाक्य /bharata-vākya/ n. эпилог (в драме)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bharatavākyambharatavākyebharatavākyāni
Gen.bharatavākyasyabharatavākyayoḥbharatavākyānām
Dat.bharatavākyāyabharatavākyābhyāmbharatavākyebhyaḥ
Instr.bharatavākyenabharatavākyābhyāmbharatavākyaiḥ
Acc.bharatavākyambharatavākyebharatavākyāni
Abl.bharatavākyātbharatavākyābhyāmbharatavākyebhyaḥ
Loc.bharatavākyebharatavākyayoḥbharatavākyeṣu
Voc.bharatavākyabharatavākyebharatavākyāni



Monier-Williams Sanskrit-English Dictionary

---

  भरतवाक्य [ bharatavākya ] [ bharatá-vākya ] n. " speech of Bharata-varsha " N. of the last verse or verses of a play ( preceded almost always by the words [ tathāpīdam astu bharata-vākyam ] )

   N. of ch. of Lit. R. vii , and Lit. PadmaP. iv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,