Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यवमन्त्

यवमन्त् /yavamant/
1. снабжённый зерном
2. m. земледелец
3. n. запас зерна; богатство (выражаемое зерном)

Adj., m./n./f.

m.sg.du.pl.
Nom.yavamānyavamantauyavamantaḥ
Gen.yavamataḥyavamatoḥyavamatām
Dat.yavamateyavamadbhyāmyavamadbhyaḥ
Instr.yavamatāyavamadbhyāmyavamadbhiḥ
Acc.yavamantamyavamantauyavamataḥ
Abl.yavamataḥyavamadbhyāmyavamadbhyaḥ
Loc.yavamatiyavamatoḥyavamatsu
Voc.yavamanyavamantauyavamantaḥ


f.sg.du.pl.
Nom.yavamatāyavamateyavamatāḥ
Gen.yavamatāyāḥyavamatayoḥyavamatānām
Dat.yavamatāyaiyavamatābhyāmyavamatābhyaḥ
Instr.yavamatayāyavamatābhyāmyavamatābhiḥ
Acc.yavamatāmyavamateyavamatāḥ
Abl.yavamatāyāḥyavamatābhyāmyavamatābhyaḥ
Loc.yavamatāyāmyavamatayoḥyavamatāsu
Voc.yavamateyavamateyavamatāḥ


n.sg.du.pl.
Nom.yavamatyavamantī, yavamatīyavamanti
Gen.yavamataḥyavamatoḥyavamatām
Dat.yavamateyavamadbhyāmyavamadbhyaḥ
Instr.yavamatāyavamadbhyāmyavamadbhiḥ
Acc.yavamatyavamantī, yavamatīyavamanti
Abl.yavamataḥyavamadbhyāmyavamadbhyaḥ
Loc.yavamatiyavamatoḥyavamatsu
Voc.yavamatyavamantī, yavamatīyavamanti




существительное, м.р.

sg.du.pl.
Nom.yavamānyavamantauyavamantaḥ
Gen.yavamataḥyavamatoḥyavamatām
Dat.yavamateyavamadbhyāmyavamadbhyaḥ
Instr.yavamatāyavamadbhyāmyavamadbhiḥ
Acc.yavamantamyavamantauyavamataḥ
Abl.yavamataḥyavamadbhyāmyavamadbhyaḥ
Loc.yavamatiyavamatoḥyavamatsu
Voc.yavamanyavamantauyavamantaḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.yavamatyavamantī, yavamatīyavamanti
Gen.yavamataḥyavamatoḥyavamatām
Dat.yavamateyavamadbhyāmyavamadbhyaḥ
Instr.yavamatāyavamadbhyāmyavamadbhiḥ
Acc.yavamatyavamantī, yavamatīyavamanti
Abl.yavamataḥyavamadbhyāmyavamadbhyaḥ
Loc.yavamatiyavamatoḥyavamatsu
Voc.yavamatyavamantī, yavamatīyavamanti



Monier-Williams Sanskrit-English Dictionary

  यवमत् [ yavamat ] [ yáva-mat ] m. f. n. ( [ yáva- ] ) containing barley , mixed with barley Lit. TS. Lit. Kāṭh.

   [ yavamat m. one who cultivates grain Lit. RV.

   N. of a Gandharva Lit. ŚBr.

   of the author of Lit. VS. ii , 19 Lit. Anukr.

   [ yavamatī f. ( [ atī ] ) a kind of metre Lit. Piṅg. Lit. Col.

   [ yavamat n. abundance of grain Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,