Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृध्र

मृध्र /mṛdhra/ n.
1) ругань; поношение
2) враг

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mṛdhrammṛdhremṛdhrāṇi
Gen.mṛdhrasyamṛdhrayoḥmṛdhrāṇām
Dat.mṛdhrāyamṛdhrābhyāmmṛdhrebhyaḥ
Instr.mṛdhreṇamṛdhrābhyāmmṛdhraiḥ
Acc.mṛdhrammṛdhremṛdhrāṇi
Abl.mṛdhrātmṛdhrābhyāmmṛdhrebhyaḥ
Loc.mṛdhremṛdhrayoḥmṛdhreṣu
Voc.mṛdhramṛdhremṛdhrāṇi



Monier-Williams Sanskrit-English Dictionary

---

 मृध्र [ mṛdhra ] [ mṛdhrá ] n. contempt or one who contemns or injures , adversary , foe Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,